SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ १७२ ॥ 8-0-0-0-0-0-01-01 POXXX8X सबहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयबंभयारी । सावज्जजोगे परिवज्जयंतो, चरिज्ज भिक्खू सुसमाहिइंदिए । ७७१ ॥ सुब्व्यत्ययात्सर्वेषु - अशेषेषु प्राणिषु दयया- हितोपदेशरूपया रक्षणरूपया वा अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या, नत्वशक्त्या क्षमते- प्रत्यनीकाद्युक्तदुर्वचनादिकं सहते इति क्षान्तिक्षमः, संयत इति संयतः स चासौ ब्रह्मचारी च सः पूर्वत्र ब्रह्मप्रति पत्त्या गतत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थ, अनेन च मूलगुणरक्षणोपाय उक्तः ॥ १३ ॥ ७७१ ॥ काले कालं विहरिज रहे बलाबलं जाणिय अप्पणी अ । सीहो व सद्देण न संतसिज्ञा, वड्जोग सुच्चा न असम्भमाहू || ७७२ ॥ कालेन-पादोनपौरुष्यादिना कालं कालोचितं प्रत्युपेक्षणादि कुर्वन्निति शेषः व्यहरत् राष्ट्रे-मण्डले बलाबले सहिष्णुत्वासहिष्णुत्वलक्षणं ज्ञात्वा आत्मनो यथा यथा संयमयोगहानिर्न जायते तथा तथा इति भावः, अन्यच्च - सिंह इव शब्देन प्रस्तावाद्भयोत्पादकेन 'न समत्रस्यत्' - नैव सत्त्वाञ्च्चलितवान् सिंहदृष्टान्ताभिधानं च तस्य सात्त्विकत्वेनातिस्थिरत्वात्, अत एव वाग्योगमर्थादुःखोत्पादकं श्रुत्वा च नो-नैव असभ्यं - अशीलरूपं आहुत्ति-उक्तवान्, आत्मानुशासनपक्षे तु कालेन कालं विहरेत्, तथा सिंह इव शब्देन न संत्रस्येत् न सत्वाच्चलेत्, हे आत्मन् भवानिति सर्वत्र गम्यं, नासभ्यं आर्षत्वात् ब्रूयात् शेषं प्राग्वत् ॥ १४ ॥ ७७२ ॥ Jain Education International For Private & Personal Use Only Ko XX X * * * * * * * XX समुद्र पालीयम ध्ययनम् २१ सिंहव निर्भीकता ॥ १७२ ॥ www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy