________________
उत्तरा०
अवचूर्णिः
॥ १६० ॥
Jain Education
नाणादुमयान्नं, नाणापक्खिनि सेवियं । नाणाकुसुमसंच्छण्णं, उज्जाणं नंदणोवमं ॥ ७०१ ॥
प्रभूय इत्यादि गाथाः ७ स्पष्टाः, नवरं, प्रभूतानि रत्नानि - मरकतादीनि प्रवरगजाश्वादिरूपाणि वा यस्यासौ प्रभूतरत्नः, सुन्व्यत्ययात् विहारयात्रया -क्रीडार्थ अश्ववाहनिकादिरूपया निर्यातो-निर्गतः, पुरादिति गम्यं, मण्डिकुक्षौ - मण्डिकुक्षिनाम्नि चैत्ये- उद्याने, तदेव नानेत्यादिना विशिनष्टि ॥ २-३ ॥ ७००-७०१ ॥
तत्थ सो पासए साहु, संजयं सुसमाहियं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइयं ॥ ७०२ ॥ तत्रोद्याने साधुं, साधुः सर्वोऽपि शिष्ट उच्यत इति सं (तद्) व्यवच्छेदार्थ संयतमित्युक्तं, सोऽपि च बहिःसंयमवान्निह्नवादिरपि | स्यादिति सुसमाहितं- सुष्ठु समाधिमन्तमित्युक्तं, सुखोचितं शुभोचितं वा ॥ ४ ॥ ७०२ ॥
तस्स रूवं तु पासित्ता, राइणो तंमि संजए । अचंतपरमो आसी, अउलो रूवविम्हओ ॥ ७०३ ॥ अत्यन्तपरमः - अतिशयप्रधानः, अतुलः - अनन्यसदृशः, रूपविषयो विस्मयो- रूपविस्मयः ॥ ५ ॥ ७०३ ॥
विस्मयस्वरूपमेवाह
अहो वण्णो अहो रूवं, अहो अजस्स सोमया । अहो खंती अहो मुत्ती, अहो भोगे असंगया ॥ ७०४ ॥ अहो रूपं - आकारः, सौम्यता चन्द्रस्येव द्रष्टुरानन्ददायिता, असङ्गता- निस्स्पृ
अहो-आश्चर्ये, वर्णः-सुस्निग्धः गौरतादिः,
हता ॥ ६ ॥ ७०४ ॥
onal
For Private & Personal Use Only
XXXXXXXXX
LoXox
महानिग्रन्थीयम
ध्ययनम्
२०
संयतमुने
दर्शने
श्रेणिक
विस्मयः
॥ १६० ॥
jainelibrary.org