SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ १६० ॥ Jain Education नाणादुमयान्नं, नाणापक्खिनि सेवियं । नाणाकुसुमसंच्छण्णं, उज्जाणं नंदणोवमं ॥ ७०१ ॥ प्रभूय इत्यादि गाथाः ७ स्पष्टाः, नवरं, प्रभूतानि रत्नानि - मरकतादीनि प्रवरगजाश्वादिरूपाणि वा यस्यासौ प्रभूतरत्नः, सुन्व्यत्ययात् विहारयात्रया -क्रीडार्थ अश्ववाहनिकादिरूपया निर्यातो-निर्गतः, पुरादिति गम्यं, मण्डिकुक्षौ - मण्डिकुक्षिनाम्नि चैत्ये- उद्याने, तदेव नानेत्यादिना विशिनष्टि ॥ २-३ ॥ ७००-७०१ ॥ तत्थ सो पासए साहु, संजयं सुसमाहियं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइयं ॥ ७०२ ॥ तत्रोद्याने साधुं, साधुः सर्वोऽपि शिष्ट उच्यत इति सं (तद्) व्यवच्छेदार्थ संयतमित्युक्तं, सोऽपि च बहिःसंयमवान्निह्नवादिरपि | स्यादिति सुसमाहितं- सुष्ठु समाधिमन्तमित्युक्तं, सुखोचितं शुभोचितं वा ॥ ४ ॥ ७०२ ॥ तस्स रूवं तु पासित्ता, राइणो तंमि संजए । अचंतपरमो आसी, अउलो रूवविम्हओ ॥ ७०३ ॥ अत्यन्तपरमः - अतिशयप्रधानः, अतुलः - अनन्यसदृशः, रूपविषयो विस्मयो- रूपविस्मयः ॥ ५ ॥ ७०३ ॥ विस्मयस्वरूपमेवाह अहो वण्णो अहो रूवं, अहो अजस्स सोमया । अहो खंती अहो मुत्ती, अहो भोगे असंगया ॥ ७०४ ॥ अहो रूपं - आकारः, सौम्यता चन्द्रस्येव द्रष्टुरानन्ददायिता, असङ्गता- निस्स्पृ अहो-आश्चर्ये, वर्णः-सुस्निग्धः गौरतादिः, हता ॥ ६ ॥ ७०४ ॥ onal For Private & Personal Use Only XXXXXXXXX LoXox महानिग्रन्थीयम ध्ययनम् २० संयतमुने दर्शने श्रेणिक विस्मयः ॥ १६० ॥ jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy