SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ तृष्णा(पा)क्लान्तः जलं पास्यामीति चिन्तयत् , क्षुरधाराभिरिवातिच्छेदकतया वैतरणीजलोर्मिभिरिति शेषः, व्यापादितः ॥ ५९॥ ६५९ ॥ उण्हाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहिं, छिन्नपुवो अणेगसो ॥ ६६०॥ उष्णेन-वज्रवालुकादिसम्बन्धिना तापेनाभिमुख्येन तप्तः उष्णातितप्तः सम्प्राप्तः असिवत्-खड्गवत् भेदकतया पत्राणि-पर्णानि | यास्मिंस्तदसिपत्रं महावन, देवमायाकृतम् ॥ ६०॥ ६६०॥ मुग्गरेहिं मुसुंढीहिं, सूलेहिं मुसलेहि य । गयासंभग्गगत्तेहिं, पत्तं दुक्खं अणंतसो ॥ ६६१ ॥ मुद्गरादिभिरायुधविशेषैः, गता-नष्टा आशा-परित्राणगोचरमनोरथात्मिका यत्र तद्गताशं यथा भवत्येवं भग्नगात्रेण सता प्राप्तं दुःखमिति योगः ॥६१॥६६१॥ खुरेहिं तीक्खधाराहिं, छुरियाहिं कप्पणीहि य।कप्पिओ फालिओ छिन्नो, उक्कि(कं० पा०)त्तो अ अणेगसो॥३६२॥ __ कल्पितो वस्त्रवत् खण्डितः कल्पनीभिः पाटितः-उर्ध्व द्विधाकृतः, क्षुरिकाभिः छिन्नः-तिर्यक् खण्डितः, क्षुरैरिति पश्चानुपूर्व्या सम्बन्धः, उत्कृत्तः त्वगपनयनेन, विवाइतो इतिपाठे तु विपादितो-विनाशित इत्यर्थः, प्रत्येकं वा क्षुरादीनां कल्पितादिभिः | सम्बन्धः॥ ६२॥ ६६२॥ पासेहिं कूडजालेहिं, मिओ वा अवसो अहं । वा(ग पा)हिओ बद्धरुद्धो अ, विवसो चेव विवाइओ॥ ६६३ ।। OXXXXXXXXXXXXX नरके दुस्सहा वेदना Jain Educati onal For Privale & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy