________________
तृष्णा(पा)क्लान्तः जलं पास्यामीति चिन्तयत् , क्षुरधाराभिरिवातिच्छेदकतया वैतरणीजलोर्मिभिरिति शेषः, व्यापादितः ॥ ५९॥ ६५९ ॥
उण्हाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहिं, छिन्नपुवो अणेगसो ॥ ६६०॥ उष्णेन-वज्रवालुकादिसम्बन्धिना तापेनाभिमुख्येन तप्तः उष्णातितप्तः सम्प्राप्तः असिवत्-खड्गवत् भेदकतया पत्राणि-पर्णानि | यास्मिंस्तदसिपत्रं महावन, देवमायाकृतम् ॥ ६०॥ ६६०॥
मुग्गरेहिं मुसुंढीहिं, सूलेहिं मुसलेहि य । गयासंभग्गगत्तेहिं, पत्तं दुक्खं अणंतसो ॥ ६६१ ॥ मुद्गरादिभिरायुधविशेषैः, गता-नष्टा आशा-परित्राणगोचरमनोरथात्मिका यत्र तद्गताशं यथा भवत्येवं भग्नगात्रेण सता प्राप्तं दुःखमिति योगः ॥६१॥६६१॥ खुरेहिं तीक्खधाराहिं, छुरियाहिं कप्पणीहि य।कप्पिओ फालिओ छिन्नो, उक्कि(कं० पा०)त्तो अ अणेगसो॥३६२॥ __ कल्पितो वस्त्रवत् खण्डितः कल्पनीभिः पाटितः-उर्ध्व द्विधाकृतः, क्षुरिकाभिः छिन्नः-तिर्यक् खण्डितः, क्षुरैरिति पश्चानुपूर्व्या सम्बन्धः, उत्कृत्तः त्वगपनयनेन, विवाइतो इतिपाठे तु विपादितो-विनाशित इत्यर्थः, प्रत्येकं वा क्षुरादीनां कल्पितादिभिः | सम्बन्धः॥ ६२॥ ६६२॥
पासेहिं कूडजालेहिं, मिओ वा अवसो अहं । वा(ग पा)हिओ बद्धरुद्धो अ, विवसो चेव विवाइओ॥ ६६३ ।।
OXXXXXXXXXXXXX
नरके दुस्सहा वेदना
Jain Educati
onal
For Privale & Personal use only