SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ चर्णि मृगापुत्रीयाख्यमध्ययनम् ॥१५३॥ 8XOXOXOXOXOXOXO-KO-XOXOXOXOK ___ लोहरथे-लोहमयशकटे योजितः, परमाधार्मिकैरिति सर्वत्र गम्यते, ज्वलति-दीप्यमाने कदाचिद्दाहभीत्या ततो नश्येदपीत्याह-समिलोपलक्षितं युग-यूपं यस्मिन् स तथा, तत्र समिलायुगे-समिलायुते वा चोदितः-प्रेरितः, तोत्रयोक्त्रैः-प्राजनकबन्धनविशेषः, मर्मघट्टनाहननाभ्यामिति गम्यते, वा समुच्चये भिन्नक्रमो, यथेत्यौपम्ये, ततो रोज्झः-पशुविशेषवत् पातितश्च, लकुटादिपिट्टनेनेति गम्यम् ॥५६॥ ६५६ ॥ हुताशने ज्वलति, क्वेत्याहहुआसणे जलंतंमि, चिआसु महिसो विव । दद्धोए(प्र० प)को अ अवसो, पावकम्मेहिं पाविओ॥३०॥ चितासु-परमाधार्मिककृतेन्धनसञ्चयरूपासु, 'विव'शब्दस्येवार्थत्वात्, महिष इव दग्धः-भस्मसात्कृतः, पक्वो-भटित्रीकृतः, X| अवशः पापिको-महापापः, यद्वा पापकर्मभिः प्राप्तः-व्याप्तः॥ ५७ ॥ ६५७ ॥ बला संडासतुंडेहिं, लोहतुंडेहिं पक्खिहिं । विलत्तो विलवंतोऽहं, ढंकगिद्धेहिंऽणंतसो ॥ ६५८ ॥ ___ बलात्-हठात् संदंशः प्रतीतस्तदाकृतीनि तुण्डानि-मुखानि येषां ते संदंशतुण्डाः तैः, तथा लोहवन्निष्ठुरतया तुण्डानि येषां तैः लोहतुण्डैः, पक्षिभिः-ढङ्कगृद्धैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्चामभावात् , विलुप्तो-विविधं छिन्नः ॥५८॥६५८ ॥ तस्य कदीमानस्य तृडुत्पत्तौ का वार्तेत्याहतण्हाकिलंतो धावतो, पत्तो वेयरणिं नइं। जलं पाहंति चिंतंतो, खुरधाराहिं विवाइ(डि पा०)ओ॥ ६५९ ॥ TOXOXOXOXOXOXOXOXOXOXOXOKOTA नरके दुस्सहा वेदना ॥ १५३॥ JainEducation a l For Private & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy