SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥१५४॥ OXXXXXXXXOXOXOXOX) पाशैः कूडजालैः प्रतीतैः बन्धनविशेषः अवशः-परवशः वाहितो-विप्रलब्धः बद्धो-बन्धनेन रुद्धो-बहिःप्रचारनिषेधेन, मृगापुत्रीअनयोर्विशेषणसमासः, विपादितो-विनाशितः ॥ ६३ ॥ ६६३ ॥ याख्यमगलेहिं मगरजालेहिं, वच्छो वा अवसो अहं । उल्लिओ फालिओ गहिओ, मारिओ अ अणंतसो॥ ६६४॥ ध्ययनम् X गलैः-बडिशैः मकरैः-मकररूपधारिभिः, परमाधार्मिकैः जालैश्च-तत्कृतैः वैक्रियैरनयोर्द्वन्द्वः, ततो यथासायं आर्षत्वा- १९ | दुल्लिखितः-पाटितो गृहीतश्च, मारितश्च सर्वैरपि ॥ ६४ ॥ ६६४ ॥ | विदंसएहिं जालेहिं, लिप्पाहिं सउणो विव । गहिओ लग्गो अ बद्धो अ, मारिओ अ अणंतसो॥ ६६५ ।। तथा विशेषेण दशतीति विदंशकाः-श्येनादयस्तैः जालैः तथाविधवन्धनविशेषैः लेपैः वज्रलेपादिभिः श्लेषद्रव्यैः शकुन इव पक्षीव गृहीतो विदंशकैः जालैश्च लग्नश्च-श्लिष्टो लेपद्रव्यैः, बद्धस्तैः जालैश्च, मारितश्च सर्वैरिति ॥ ६५ ॥ ६६५ ॥ * नरके दुस्सहा कुहाडपरसुमाईहिं, वहुईहिं दुमो विव । कुटिओ फालिओ छिन्नो, तच्छिओ अ अणंतसो ॥ ६६६ ॥ वेदना कुट्टितः-सूक्ष्मखण्डीकृतः पाटितश्च-छिन्नश्च प्राग्वत्, तक्षितस्त्वगपनयनेन, द्रुम इवेति सर्वत्र योज्यम् ॥ ६६ ॥ ६६६ ॥ __चवेडमुहिमाईहि, कुमारेहिं अयं पिव । ताडिओ कुहिओ भिन्नो, चुण्णिओ अ अणंतसो॥ ६६७ ॥ चपेटामुष्ट्यादिभिः कुमारैः अयस्कारैरय इव-लोह इव, घनादिभिरिति गम्यं, ताडितः-आहतः, कुट्टित इह छिन्नः, भिन्नः। खण्डीकृतः चूर्णितः-श्लक्ष्णीकृतः प्रक्रमात्परमाधार्मिकैः ॥ ६७ ॥ ६६७ ॥ तत्ताइं तंबलोहाइं, तउआई सीसगाणि य । पाइओ कलकलंताई, आरसंतो सुमेरवं ॥ ६६८॥ ॥१५४॥ Jain Education n ational For Private & Personal use only www.ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy