________________
निस्पृहताहेतुमाहसारीरमाणसा चेव, वेयणा उ अणंतसो । मए सोढाओ[इं] भीमाओ[ई], असई दुक्खभयाणि य ।। ६४५ ॥
शारीरमानसयोर्भवाः शारीरमानस्यो वेदनाः प्रस्तावादसातरूपाः, चैवः-पूरणे, अनन्तशः मया सोढाः भीमाः-रौद्राः असकृत्-अनेकशः, दुःखोत्पादकानि भयानि-राजविड्वरादिजनितानि दुःखभयानि, चः समुच्चये ॥ ४५ ॥ ६४५॥
जरामरणकंतारे, चाउरते भयागरे । मया सोढाणि भीमाई, जम्माई मरणाणि य॥६४६ ।। जरामरणाभ्यामतिगहनतया कान्तारे चत्वारो देवादिभवा अन्ता-अवयवा यस्यासौ चतुरन्तः-संसारस्तत्र मया सोढानितदुत्थवेदनासहनेनानुभूतानि ॥ ४६॥ ६४६॥ - जहा इहं अगणी उण्हो, इ(ए पा०)त्तोऽयंतगुणो(णा० पा०) तहिं ।
___ नरएसु वेयणा उण्हा, अस्साया वेइया मए ॥ ६४७ ।। सम्पति शारीरमानस्यो यथा यत्रोत्कृष्टाः सोढाः तथाऽऽह, यथेह मनुष्यलोके 'अग्निरुष्णोऽनुभूयते' इत इहत्याग्नेरनन्तगुणः तेषु नरकेषु, येष्वहमुत्पन्न इति भावः, तत्र च बादराग्नेरभावात्पृथिव्या एव तथाविधः स्पर्श इति गम्यते, अतश्चोष्णानुभवात्मकत्वेन असाता-दुःखरूपा वेदिता मया ॥ ४७ ॥ ६४७ ॥
तथाजहा इहं इमं सीयं, इत्तोऽणंतगुणं(णा पा०)तहिं । नरएसु वेयणा सीया, अस्साया वेइया मए ॥६४८॥
असाताX वेदनादीनि
अनन्तशः सोढानि, नरके दुस्सहा वेदना च
Jain Educativ
ational
For Privale & Personal use only
Fw.jainelibrary.org