SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ निस्पृहताहेतुमाहसारीरमाणसा चेव, वेयणा उ अणंतसो । मए सोढाओ[इं] भीमाओ[ई], असई दुक्खभयाणि य ।। ६४५ ॥ शारीरमानसयोर्भवाः शारीरमानस्यो वेदनाः प्रस्तावादसातरूपाः, चैवः-पूरणे, अनन्तशः मया सोढाः भीमाः-रौद्राः असकृत्-अनेकशः, दुःखोत्पादकानि भयानि-राजविड्वरादिजनितानि दुःखभयानि, चः समुच्चये ॥ ४५ ॥ ६४५॥ जरामरणकंतारे, चाउरते भयागरे । मया सोढाणि भीमाई, जम्माई मरणाणि य॥६४६ ।। जरामरणाभ्यामतिगहनतया कान्तारे चत्वारो देवादिभवा अन्ता-अवयवा यस्यासौ चतुरन्तः-संसारस्तत्र मया सोढानितदुत्थवेदनासहनेनानुभूतानि ॥ ४६॥ ६४६॥ - जहा इहं अगणी उण्हो, इ(ए पा०)त्तोऽयंतगुणो(णा० पा०) तहिं । ___ नरएसु वेयणा उण्हा, अस्साया वेइया मए ॥ ६४७ ।। सम्पति शारीरमानस्यो यथा यत्रोत्कृष्टाः सोढाः तथाऽऽह, यथेह मनुष्यलोके 'अग्निरुष्णोऽनुभूयते' इत इहत्याग्नेरनन्तगुणः तेषु नरकेषु, येष्वहमुत्पन्न इति भावः, तत्र च बादराग्नेरभावात्पृथिव्या एव तथाविधः स्पर्श इति गम्यते, अतश्चोष्णानुभवात्मकत्वेन असाता-दुःखरूपा वेदिता मया ॥ ४७ ॥ ६४७ ॥ तथाजहा इहं इमं सीयं, इत्तोऽणंतगुणं(णा पा०)तहिं । नरएसु वेयणा सीया, अस्साया वेइया मए ॥६४८॥ असाताX वेदनादीनि अनन्तशः सोढानि, नरके दुस्सहा वेदना च Jain Educativ ational For Privale & Personal use only Fw.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy