SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः मृगापुत्रीयाख्यमध्ययनम् ॥१५॥ जहा भूयाहि तरिउं, दुकरं रयणायरो। तहा अणुवसंतेणं, दुक्करं दमसायरो ॥ ६४२ ॥ तथा अनुपशान्तेनोत्कटकषायेन, इह च दमसागर इत्यनेन प्राधान्यख्यापनार्थ केवलस्यैवोपशमस्य समुद्रोपमाभिधानं, पूर्वत्र | गुणोदधिरित्यनेन निश्शेषगुणानामिति न पौनरुक्त्यम् ॥ ४२ ॥ ६४२ ॥ भुंज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया !, पच्छा धम्मं चरिस्ससि ॥ ६४३ ॥ यतश्चैवं तारुण्ये प्रव्रज्या दुष्करा अतो भुक्ष्वेत्यादिना पितरौ कृत्योपदेशं ब्रूतः, मानुष्यकान् पञ्चलक्षणकान्-शब्दादिपञ्चस्वरूपान् , ततो-भोगभुक्तेरनन्तरं जातपुत्रः पश्चाद्वाक्ये धर्म चरेः॥ ४३ ॥ ६४३ ॥ ततो मृगापुत्रो यदुक्तवांस्तदाह ते बिंत( सो बेअ पा०, तो बेंत पा० )ऽम्मापियरो, एवमेयं जहाफुडं । इहलोगे निप्पिवासस्स, नत्थि किंचिवि दुकरं ॥ ६४४॥ सो बे० इत्याद्यकत्रिंशद्गाथाः सुगमा एव, नवरं मृगापुत्रो ब्रूते-हे अम्बापितरौ एवमिति यथोक्तं भवद्भयां, तथैतत्प्रव्रज्यादुष्करत्वं यथास्फुटं-सत्यतामनतिक्रान्तं सत्यमेवेत्यर्थः, तथापीहलोके निष्पिपासस्य-निस्पृहस्य, इहलोकशब्देन च "तात्स्थ्यात्तव्यपदेश"इतिकृत्वा ऐहलौकिकाः-स्वजनधनसम्बन्धादयो गृह्यन्ते, नास्ति न विद्यते-किश्चिदतिकष्टमपि शुभानुष्ठानमिति गम्यं, अपिः-सम्भावने, दुष्कर-दुरनुष्ठेयं, भोगादिस्पृहायामेवास्य दुष्करत्वादिति भावः॥ ४४ ॥ ६४४ ॥ -KI-KO-KO-XOXOKOKOX मृगापुत्रस्य पित्रोरुत्तरम् ॥१५१॥ Jain Educatio n al For Privale & Personal use only Lainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy