________________
उत्तरा० अवचूर्णिः
मृगापुत्रीयाख्यमध्ययनम्
॥१५॥
जहा भूयाहि तरिउं, दुकरं रयणायरो। तहा अणुवसंतेणं, दुक्करं दमसायरो ॥ ६४२ ॥ तथा अनुपशान्तेनोत्कटकषायेन, इह च दमसागर इत्यनेन प्राधान्यख्यापनार्थ केवलस्यैवोपशमस्य समुद्रोपमाभिधानं, पूर्वत्र | गुणोदधिरित्यनेन निश्शेषगुणानामिति न पौनरुक्त्यम् ॥ ४२ ॥ ६४२ ॥
भुंज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया !, पच्छा धम्मं चरिस्ससि ॥ ६४३ ॥ यतश्चैवं तारुण्ये प्रव्रज्या दुष्करा अतो भुक्ष्वेत्यादिना पितरौ कृत्योपदेशं ब्रूतः, मानुष्यकान् पञ्चलक्षणकान्-शब्दादिपञ्चस्वरूपान् , ततो-भोगभुक्तेरनन्तरं जातपुत्रः पश्चाद्वाक्ये धर्म चरेः॥ ४३ ॥ ६४३ ॥ ततो मृगापुत्रो यदुक्तवांस्तदाह
ते बिंत( सो बेअ पा०, तो बेंत पा० )ऽम्मापियरो, एवमेयं जहाफुडं ।
इहलोगे निप्पिवासस्स, नत्थि किंचिवि दुकरं ॥ ६४४॥ सो बे० इत्याद्यकत्रिंशद्गाथाः सुगमा एव, नवरं मृगापुत्रो ब्रूते-हे अम्बापितरौ एवमिति यथोक्तं भवद्भयां, तथैतत्प्रव्रज्यादुष्करत्वं यथास्फुटं-सत्यतामनतिक्रान्तं सत्यमेवेत्यर्थः, तथापीहलोके निष्पिपासस्य-निस्पृहस्य, इहलोकशब्देन च "तात्स्थ्यात्तव्यपदेश"इतिकृत्वा ऐहलौकिकाः-स्वजनधनसम्बन्धादयो गृह्यन्ते, नास्ति न विद्यते-किश्चिदतिकष्टमपि शुभानुष्ठानमिति गम्यं, अपिः-सम्भावने, दुष्कर-दुरनुष्ठेयं, भोगादिस्पृहायामेवास्य दुष्करत्वादिति भावः॥ ४४ ॥ ६४४ ॥
-KI-KO-KO-XOXOKOKOX
मृगापुत्रस्य पित्रोरुत्तरम्
॥१५१॥
Jain Educatio
n
al
For Privale & Personal use only
Lainelibrary.org