SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः मृगापुत्रीयाख्यम ध्ययनम् ॥१५२॥ यथा इह मनुष्यलोके इदं यदनुभूयते शीतं तच्च माघादिसम्भवं हिमकणानुषक्तमात्यन्तिकं गृह्यते, ततश्च वेदना शीतानु| भावात्मकत्वेनासाता वेदिता ॥ ४८ ॥ ६४८॥ कंदतो कंदुकुंभीसु, उद्धपाओ अहोसिरो। हुयासणे जलंतमि, पक्कपुवो अणंतसो॥ ६४९ ॥ क्रन्दन् , कन्दुकुम्भीषु पाकभाजनविशेषरूपासु लोहादिमयीषु हुताशने-देवमायाकृते अग्नौ ॥ ४९ ॥ ६४९ ॥ महादवग्गिसंकासे, मरुमि वइरवालुए । कालंबवालुआए उ, दडपुत्वो अणंतसो ॥ ६५० ॥ महादवाग्निना संकाशे-सदृशेऽतिदाहकतया, अनान्यस्य दाहकतरस्यासम्भवादित्थमुपमोक्तिः, अन्यथेहत्याग्नेरनन्तगुण एव तत्रोष्णपृथिव्यनुभावेनोक्तः, मरौ-मरुवालुकानिवह इव तात्स्थ्यात्तव्यपदेशसम्भवादन्तर्भूतेवार्थत्वाच्च अत एव वज्रवालुकानदीसम्बन्धिपुलिनमपि वज्रवालुका तत्र, कदम्बवालुकायां च प्राग्वत् , कदम्बवालुकानदीपुलिने च महादवाग्निसङ्काश इति योज्यते ॥५०॥ ६५०॥ रसंतो कंदुकुंभीसु, उड़े बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुचो अणंतसो ॥ ६५१॥ ऊर्ध्वमुपरि वृक्षशाखादी बद्धो-नियन्त्रितो, माध्यमितोऽनियन्त्रितोऽनंक्षीदिति, अबान्धवः इति च तत्राशरणतामाह, करपत्रं प्रतीतं, क्रकचमपि तद्विशेष एव ॥५१॥ ६५१॥ अइतिक्खकंटगाइण्णे, तुंगे सिंबलिपायवे । खेवियं पासबद्धणं, कडोकहाहि दुकरं ॥ ६५२॥ नरके दुस्सहा वेदना KeXOXOKE ॥१५२॥ Jain Educati o nal For Private & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy