SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः मृगापुत्रीयाख्यमध्ययनम् १९ ॥१४६॥ *********OXOXOXOXOX मणिरयणकुहिमतले, पासायालोअणे ठिओ । आलोएइ नगरस्स, चउक्कतियचच्चरे ॥ ६०४॥ स चैवं क्रीडन् कदाचित् मणयश्च-विशिष्टप्रभावान्विताश्चन्द्रकान्ताद्या रत्नानि च-गोमेधकादीनि मणिरत्नानि तैरुपलक्षितं कुट्टिमतलं यस्मिंस्तस्मिन्मणिरत्नकुट्टिमतले, आलोक्यन्ते, दिशोऽस्मिंस्थितरित्यालोकनं प्रासादे प्रासादस्य वा, आलोकनं तस्मिन् सर्वोपरिवर्तिचतुरिकारूपे गवाक्षे वा स्थितः-उपविष्टः, आलोकते-कुतूहलतः पश्यति, नगरस्य सुग्रीवनाम्नः सम्बन्धीनि चतुष्कत्रिकचत्वराणि ॥४॥६०४॥ ततः किमित्याहअह तत्थ अइच्छंतं, पासई समणसंजयं । तवनियमसंजमधर, सीलड्ढे गुणआगरं ॥ ६०५ ॥ तं पेहई मियापुत्ते, दिट्ठीए अणिमिसाइ उ। कहिं मन्नेरिसं रूवं, दिठ्ठपुवं मए पुरा ।। ६०६॥ साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे। मोहं गयस्स संतस्स, जाईसरणं समुप्पन्नं ॥ ६०७॥ देवलोगचओ संतो, माणुसं भवमागओ । सन्निनाणसमुप्पन्ने, जाई सरइ पुराणयं ॥प्र०२॥ जाईसरणे समुप्पण्णे, मियापुत्ते महिडिए। सरइ पोराणियं जाई, सामण्णं च पुराकयं ॥ ६०८॥ अहेत्यादिगाथाचतुष्कं, अथानन्तरं, तत्रेति-तेषु चतुष्कत्रिकचत्वरेषु अतिक्रामन्तं, पश्यति श्रमणसंयतमिति, श्रमण: शाक्यादिरपि स्यादिति तद्व्यवच्छेदार्थ संयतग्रहणं, तपः-अनशनादि, नियमश्च द्रन्याद्यभिग्रहात्मकः संयमश्च-सप्तदशविधस्तान मुनिदर्शने जातिस्मरणम् ॥१४६॥ Jain Education A Mininelibrary.org For Privale & Personal use only nal
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy