SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः संयतीयाख्यामष्टादशनध्ययनम् ॥१४ ॥ १८ सर्वे ते क्रियादिवादिनः विदिता-ज्ञाता मम यथाऽमी मिथ्या-विपरीता परलोकात्माद्यपलापित्वेन दृष्टि:-बुद्धिरेषामिति मिथ्यादृष्ट्यः, अत एवानार्याः-अनार्यकर्मप्रवृत्ताः, कथं पुनस्ते एवंविधास्तव विदिता इत्याह-विद्यमाने सति परलोके-अन्यजन्मनि सम्यग्-अविपरीतं जानामि-अवगच्छामि, आत्मानं, ततः परलोकात्मनोः सम्यग्वेदनान्ममैवंविधत्वेन विदिताः, ततोऽहं तदुक्त्याकर्णनादितः संयच्छामीति ॥ २७ ॥ ५७४॥ ___ कथं पुनस्त्वमात्मानमन्यजन्मनि जानासीत्याह अहमासि महापाणे, जुइमं वरिससओवमे । जा सा पाली महापाली, दिवा वरिससओवमा ॥ ५७५ ॥ से चुए बंभलोगाओ, माणुस्सं भवमागए । अप्पणो य परेसिं च, आउं जाणे जहा तहा ॥ ५७६ ॥ अहेति गाथाद्वयं, अहं अभूवं महाप्राणाख्ये ब्रह्मलोकविमाने द्युतिमान-दीप्तिमान् वर्षशतजीविना उपमा-दृष्टान्तो यस्या|सौ वर्षशतोपमो, मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, कोऽर्थो-यथेह वर्षशतजीवी इदानी परिपूर्णायुरुच्यते, तथा | अहमपि तत्र परिपूर्णायुरभूवं, तथा हि-या सा पालिरिव पालिः-जीवितजलधारणाद्भवस्थितिः, सा चाग्रे महाशब्दोपादानादिह पल्योपमप्रमाणा, महापाली-सागरोपमप्रमाणा दिविभवा दिव्या, वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, यथा हि-वर्षशतमिह परमायुस्तथा तत्र महापाली, यद्वा वर्षशतैः केशोद्धारहेतुभिरुपमा अर्थात्पल्यविषया यस्याः सा वर्षशतोपमा द्विविधापि स्थितिः, सागरोपमस्यापि पल्योपमनिष्पाद्यत्वात् , तत्र मम महापाली दिव्या भवस्थितिः आसीदित्युपस्कारः, अतश्चाहं वर्षशतोपमायुरभूवमिति भावः, से-अथ स्थितिपरिपालनानंतरं च्युतो ब्रह्मलोकात् पञ्चमकल्पात् मानुष्यं-मनुष्यसम्बन्धिनं स्वपरजन्मनि ज्ञानम् OXXoxoxoxoxoxoXXX ॥१४॥ Jain Ede For Privale & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy