________________
उत्तरा०
अवचूर्णि
॥ १३७ ॥
Jain Education
प्रजसि - अभिष्वक्तो भवसि जीवलोकस्य अनित्यत्वे भवानप्यनित्य एव ततः स्वल्पदिनकृते किमित्थं पापमुपार्जयसि ?, | नैवेदमुचितमिति भावः ॥ ११ ॥ ५५८ ॥
हिंसा त्यागमुपदिशति —
जया (प्र० हा) सवं परिचज्ज, गंतवमवसस्स ते ।
अणिचे जीव लोगंमि, किं रज्जमि (प्र० हिंसाए ) पसज्जसि ? ।। ५५९ ॥
या सर्व कोशान्तः पुरादिपरित्यज्य - इहैव विमुच्य गन्तव्यं भवान्तरमिति शेषः, अवशस्य - परतन्त्रस्य ते-तव, व सति ?, अनित्ये जीवलोके, ततः किं राज्ये प्रसजसि !, राज्यपरित्याग एव युक्त इति भावः ॥ १२ ॥ ५५९ ॥
जीवलोकानित्यत्वमाह -
जीवियं चैव रूवं च विज्जुसंपायचंचलं । जत्थ तं मुज्झसी रायं!, पिच्चत्थं नाववुज्झसी ॥ ५६० ।। जीवितं - आयुः, चः समुच्चये, एवः पूर्णे रूपं च पिशितादिपुष्टस्य शरीरशोभात्मकं, विद्युतः सम्पातः - चलनचमत्कारो विद्युत्सम्पातस्तद्वत् चंचलं अतीवास्थिरं यत्र जीविते रूपे च त्वं मुह्यसि - मोहं विधत्से, मूढश्च सन् हिंसादौ प्रसजसीति भावः, राजन् ! प्रेत्यार्थ- परलोकप्रयोजनं नावबुद्ध्यसे, कोऽर्थः १, जानास्यपि न, किं पुनस्तत्करणमिति ॥ १३ ॥ ५६० ॥ दाराणि य सुया चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुवयंति य ॥ ५६१ ॥ तथा दाराश्च - कलत्राणि, प्राकृतत्वान्नपुंनिर्देशः, सुताश्चैव मित्राणि तथा बान्धवाः - स्वजनाः, जीवन्तमनुजीवन्ति तदुपार्जित -
tional
For Private & Personal Use Only.
FOXCXOXOXOXOXO*********
संयतीया
ख्यमष्टा
दशम
ध्ययनम्
१८
हिंसात्यागोपदेशः
॥ १३७ ॥
Jainelibrary.org