SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पुनः प्रतिश्रवणविधिमेव सविशेषमाह__ आयरिएहिं वाहिंतो, तुसिणीओ न कयाइवि । पसायपेही नियागट्ठी, उवचिढे गुरुं सया ॥२०॥ | आचार्यैरुपलक्षणत्वादुपाध्यादिभिर्व्याहृतः-शब्दितः, तूष्णींशीलो न कदाचिदपि-ग्लानाद्यवस्थायामप्यासीत , किन्तु प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति प्रेक्षितुं शीलमस्येति प्रसादप्रेक्षी, नियागार्थी-मोक्षार्थी उपतिष्ठेत-मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसर्पेत् , गुरुम् ॥ २०॥ तथाआलवंते लवंते वा, न निसीएज्ज कयाइवि । चइत्ता आसणं धीरो, जओ ज(प्र० जुत्तं पडिस्सुणे ॥ २१॥ आ-ईपल्लपति वदति वारंवारं वदति गुराविति गम्यं, न निषीदेत् , कदाचिदपि, व्याख्यानादिव्याकुलतायामपि, किन्तुत्यक्त्वा पादप्रोञ्छनादि, धीमान् , यतो-यत्नवान् यदादिशन्ति तत्प्रतिशृणुयात्-विधेयतयाऽभ्युपगच्छेत् ॥२१॥ ___ अथ शिष्यस्य पृच्छाविधिमाहआसणगओन पुच्छिज्जा, नेव सिज्जागओकया (प्र. याइवि)।आगम्मुकडओसंतो पुच्छिन्जापंजलीउडे ॥२२॥ आसनासीनो न पृच्छेत् , सूत्रादीति गम्यं, नैव संस्तारकस्थितः, तादृगवस्थां विनेत्युपस्कारः, कदाचिदपि, बहुश्रुतत्वेऽपि, उत्तरा०२४ किंवागम्य-गुर्वन्तिकमेत्य, उत्कुटुको-मुक्तासनः, कारणतः पादपुञ्छनादिगतो वा सन् शान्तो वा पृच्छेत् , प्रकर्षणाऽन्तः KOXXXXXXXXXXXX पृच्छाविधिः Jain Education Lo onal For Privale & Personal use only RPMiainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy