SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ १३६ ॥ Jain Education In **** पुनस्तत्र यदभूत्तदाह अह आसगओ राया, खिप्यमागम्म सो तहिं । हए मिए उपासित्ता, अणगारं तत्थ पासई ॥ ५५३ ॥ अथानन्तरं अश्वारूढः राजा क्षिप्रं - शीघ्रं आगत्य स सञ्जयाख्यः, तस्मिन् मण्डपे हतान्, तोरेवकारार्थत्वान्मृगानेव, न पुनर्मुनिं दृष्ट्वा अनगारं साधुं तत्रैव स्थाने पश्यति ॥ ६ ॥ ५५३ ॥ ततः किमसौ अकार्षीदित्याह अह राया तत्थ संभंत, अणगारो मणाऽऽहओ । मए उ मंदपुण्णेणं, रसगिद्वेण घंतुणा ॥ ५५४ ॥ अहेत्यादिगाथाचतुष्कं अथ राजा तत्रेति तद्दर्शने सति सम्भ्रान्तो भयव्याकुलः, यथा अनगारो मनाक् - स्तोकेनैवाहतो - न विनाशितः, तदासन्नमृगहननादित्यर्थः, मया, तुः पूरणे, मन्दपुण्येन रसगृद्धेन घातुकेन- हननशीलेन ॥ ७ ॥ ५५४ ॥ ततश्च आसं विसज्जइत्ताणं, अणगारस्स सो निवो। विणएणं वंदई पाए, भगवं ! इत्थ मे खमे ॥ ५५५ ॥ अश्वं विसृज्य - विमुच्य णं-वाक्यालङ्कारे, अनगारस्य मुनेः, स नृपो विनयेन वन्दते - स्तौति पादौ चरणौ, वक्ति च यथा भगवन् ! अत्रेति एतस्मिन्मृगवधे मे मम अपराधमिति शेषः क्षमस्व - सहस्व ॥ ८ ॥ ५५५ ॥ ततश्च अह मोणेण सो भगवं, अणगारो झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयहुओ ॥ ५५६ ॥ For Private & Personal Use Only XXX.XX. संयतीयाख्यमष्टादशम ध्ययनम् १८ 10 अणगारं दृष्ट्टा क्षामणम् ॥ १३६ ॥ Finelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy