SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ मिए छुभित्ता हयगओ, कंपील्लुजाणकेसरे । भिए संते मिए तत्थ, वहेइ रसमुच्छिए ॥५०॥ ___ मृगान् क्षिप्त्वा-प्रेरयित्वा, काम्पील्यस्य सम्बन्धिनि केसराख्ये उद्याने भीतान् सतः श्रान्तान्-वा इतस्ततः प्रेरणया 2 | खिन्नान मितान्-परिमितान् तत्र-तेषु मृगेषु मध्ये विध्यति-हन्ति, शरैरिति गम्यं, रसः-तन्मांसास्वादस्तत्र मूर्च्छितःगृद्धः॥३॥ ५५०॥ अत्रान्तरे यदभूत्तदाह अह केसरंमि उजाणे, अणगारे तवोधणे । सज्झायझाणजुत्तो, धम्मज्झाणं झियायइ ॥५५१॥ अथान्तरं केसराख्ये उद्याने अनगारः-तपोधनः स्वाध्यायः-अनुप्रेक्षादि ध्यान-धर्मध्यानादि ताभ्यां संयुक्तो-यथाकालं तदासेवनया सहितः, अत एव ध्यानं ध्यायति-चिन्तयति ॥४॥५५१॥ क्वेत्यादि अप्फोवमंडवंमी, झायई झवियासवे । तस्सागए मिए पासं, वहेइ से नराहिवे ॥५५२ ॥ अपफोव इति-वृक्षाद्याकीर्णः स चासौ मण्डपश्च नागवल्यादिसम्बन्धी अप्फोवमण्डपस्तस्मिन् ध्यायति, धर्मध्यानमिति गम्यं, पुनरभिधानमतिशयख्यापकं, क्षपिता-निमूलिता आश्रवाः हिंसादयः येन क्षपिताश्रवः तस्य मुनेः समीपं-पार्श्वमिति योगः आगतान प्राप्तान् मृगान् विध्यति-हन्ति वा सः सञ्जयनामा नराधिपो-राजा ॥५॥ ५५२ ॥ -oXXXoxoxoxoxox मुनिसमीपस्थमृगहननम् XOXOXOXOXOXOXOXEXOXOXXX Jain Education fonal For Privale & Personal use only Lainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy