________________
मिए छुभित्ता हयगओ, कंपील्लुजाणकेसरे । भिए संते मिए तत्थ, वहेइ रसमुच्छिए ॥५०॥ ___ मृगान् क्षिप्त्वा-प्रेरयित्वा, काम्पील्यस्य सम्बन्धिनि केसराख्ये उद्याने भीतान् सतः श्रान्तान्-वा इतस्ततः प्रेरणया 2 | खिन्नान मितान्-परिमितान् तत्र-तेषु मृगेषु मध्ये विध्यति-हन्ति, शरैरिति गम्यं, रसः-तन्मांसास्वादस्तत्र मूर्च्छितःगृद्धः॥३॥ ५५०॥
अत्रान्तरे यदभूत्तदाह
अह केसरंमि उजाणे, अणगारे तवोधणे । सज्झायझाणजुत्तो, धम्मज्झाणं झियायइ ॥५५१॥ अथान्तरं केसराख्ये उद्याने अनगारः-तपोधनः स्वाध्यायः-अनुप्रेक्षादि ध्यान-धर्मध्यानादि ताभ्यां संयुक्तो-यथाकालं तदासेवनया सहितः, अत एव ध्यानं ध्यायति-चिन्तयति ॥४॥५५१॥ क्वेत्यादि
अप्फोवमंडवंमी, झायई झवियासवे । तस्सागए मिए पासं, वहेइ से नराहिवे ॥५५२ ॥ अपफोव इति-वृक्षाद्याकीर्णः स चासौ मण्डपश्च नागवल्यादिसम्बन्धी अप्फोवमण्डपस्तस्मिन् ध्यायति, धर्मध्यानमिति गम्यं, पुनरभिधानमतिशयख्यापकं, क्षपिता-निमूलिता आश्रवाः हिंसादयः येन क्षपिताश्रवः तस्य मुनेः समीपं-पार्श्वमिति योगः आगतान प्राप्तान् मृगान् विध्यति-हन्ति वा सः सञ्जयनामा नराधिपो-राजा ॥५॥ ५५२ ॥
-oXXXoxoxoxoxox
मुनिसमीपस्थमृगहननम्
XOXOXOXOXOXOXOXEXOXOXXX
Jain Education
fonal
For Privale & Personal use only
Lainelibrary.org