________________
॥ अथ संयतीयाख्यमष्टादशमध्ययनम् ॥
उत्तरा० अवचूर्णिः ॥१३५॥
संयतीयाख्यमष्टादशमध्ययनम्
XOXOXXXXXXXXX
मृगव्यां
अनन्तराध्ययने पापस्थानवर्जनमुक्तं, तच्च संयतस्यैव, स च भोगर्द्धित्यागत एव, स एव सञ्जयोदाहरणतोऽत्रोच्यते, X(६० ४७)
कंपिल्ले नयरे राया, उदिनबलवाहणे । नामेणं संजओ नाम, मिगवं उवनिग्गए ॥५४८॥ | अस्य सञ्जयीयं नाम, काम्पील्ये नगरे राजा, उदीर्ण-उदयप्राप्तं बलं-चतुरङ्गं वाहनं-गिल्लिथिल्यादिरूपं यस्य उदीर्णबलवाहनो, यद्वा बलं-शरीरसामर्थ्य वाहनं-गजाश्वादि, पदात्युपलक्षणं चैतत् , स च नाम्ना-अभिधानेन नामेति-प्रकाश्यते ततः सञ्जय इति नाम्ना प्रसिद्धः, मृगव्यां-मृगयां, प्रतीति शेषः, उप-सामीप्येन निर्गतो-निर्यात उपनिर्गतः, तत एव नगरादिति शेषः॥१॥५४८॥ सच कीदृग् निर्गतः-किं च कृतवानित्याह
हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सबओ परिवारिए ॥५४९॥ ___हयानीकेन गजानीकेन रथानीकेन तथैव च पदातीनां समूहः पादातं तस्यानीकं-कटकं पादातानीकं तेन, सुब्व्यत्ययः प्राग्वद् , इह पूर्वत्र च बृहता प्रमाणेनेति सर्वत्र सम्बद्ध्यते, सर्वतः परिवारतः॥२॥५४९॥
सञ्जतस्य निर्गमनम्
al॥१३५॥
Jain Education
A
n al
For Private & Personal use only
SOJainelibrary.org