SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ xoxoxox XXX चारता प्रशस्यव्रतो भवतीति मुनीनां मध्ये, कोऽर्थो ?, भावमुनित्वेनासौ मुनिमध्ये गण्यते, तथा चास्मिन् लोकेऽमृतमिव पूजितः, आराधयति लोकमिमं प्रत्यक्षं सर्वपूज्यतया, तथा परं - परलोकं सुगत्यवाया, ततः पापस्थानवर्जनमेव विधेयमिति भाव इति गाथाद्वयार्थः ॥ २०-२१ ॥ ५४६-५४७ ॥ इति पापश्रमणीयाध्ययनावचूरिः ॥ १७ ॥ Jain Education tional ॥ इति श्रीउत्तराध्ययने सप्तदशस्य पापश्रमणीया - ध्ययनस्य अवचूरिः समाप्ता ॥ For Private & Personal Use Only *-01-00** पापश्रमण निवृती फलम् v.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy