________________
xoxoxox
XXX
चारता प्रशस्यव्रतो भवतीति मुनीनां मध्ये, कोऽर्थो ?, भावमुनित्वेनासौ मुनिमध्ये गण्यते, तथा चास्मिन् लोकेऽमृतमिव पूजितः, आराधयति लोकमिमं प्रत्यक्षं सर्वपूज्यतया, तथा परं - परलोकं सुगत्यवाया, ततः पापस्थानवर्जनमेव विधेयमिति भाव इति गाथाद्वयार्थः ॥ २०-२१ ॥ ५४६-५४७ ॥
इति पापश्रमणीयाध्ययनावचूरिः ॥ १७ ॥
Jain Education tional
॥ इति श्रीउत्तराध्ययने सप्तदशस्य पापश्रमणीया - ध्ययनस्य अवचूरिः समाप्ता ॥
For Private & Personal Use Only
*-01-00**
पापश्रमण
निवृती फलम्
v.jainelibrary.org