SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Xoxoxoxo-KOLX FoXXXXXXXXXX ___ बहुमायी-प्रभूतवञ्चनाप्रयोगवान् , प्रकर्षण मुखरः प्रमुखरः स्तब्धो-लुब्धो, अविद्यमानो निग्रहः-इन्द्रियनोइन्द्रियनियन्त्रणात्मकोऽस्येति अनिग्रहः, संविभजन्ति-गुरुग्लानबालादिभ्य उचितमशनादि यच्छतीत्येवंशीलः संविभागी न तथा य आत्मपोषकत्वेनैव सोऽसंविभागी, गुर्वादिष्वप्यप्रीतिमान् ॥११॥ ५३७॥ अन्यच्चविवायं च उदीरेइ, अधम्मे अत्तपल(प्र० पत्तपण्ण, पा० पण)हा । बुग्गहे कलहे रत्ते, पाव० ॥ ५३८ ॥ विवाद-वाकलह, चः-पूरणे, उदीरयति-कथञ्चिदुपशान्तमपि उत्पासनादिना वृद्धिं नयति, अधर्मः-अविद्यमानसदाचारः, | ज्ञानचारिआत्तां-सिद्धान्तश्रवणतो गृहीतां आप्तां वा इहपरलोकयोः सद्बोधरूपतया हितां वा प्रज्ञां आत्मनोऽन्येषां वा बुद्धिं कुतर्क- *त्राचारविषये व्याकुलीकरणतो हन्ति यः स आत्मप्रज्ञाहा, व्युद्गृहे-दण्डादिघातजनिते विरोधे-कलहे तस्मिन्नेव वाचिके रतः-अभि Xपापश्रमणवक्तः ॥ १२॥ ५३८॥ अपरं च अथिरासणे कुक्कुईए, जत्थ तत्थ निसीअई। आसणंमि अणाउत्ते, पाव० ॥५३९॥ ससरक्खपाओ सुअई, सिजं न पडिलेहई। संधारए अणाउत्तो, पाव० ॥५४०॥ अत्थिरासनः कुत्कुचो वा द्वयमपि प्राग्वत्, यत्र तत्र संसक्तरजस्कादावपि निषीदति-उपविशति, आसने पीठादौ अना त्वम् * * * उत्तरा०२३ * * For Privale & Personal Use Only A Jain Education n elibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy