________________
पाप
श्रमणीयमध्ययनम् १७
उत्तरा शय्या-वसतिः दृढा-वातातपजलाधनभिभाव्या, तथा प्रावरणं-वर्षाकल्पादि ममास्ति, किं च-उत्पद्यते-जायते भोक्तुंअव चूर्णिः भोजनाय पातु-पानाय, यथाक्रम अशनं पानं चेति शेषः, तथा जानामि-अवगच्छामि, यद्वर्त्तते-यदिदानीमस्ति, हे आयुष्म
न्निति प्रेरयितुरामन्त्रणं, इति-एतस्माद्धेतोः किं नाम ?, न किञ्चिदित्यर्थः, करिष्यामि श्रुतेन अधीतेनेत्यध्याहारः, भदंतेति ॥१३॥
पूज्यामन्त्रणं, इह च प्रक्रमात् क्षेपे, ततः कोऽर्थो ये भवन्तो भदन्ता अधीयन्ते तेऽपि नातीन्द्रियं वस्तु किंचनावबुध्यन्ते, किंतु साम्प्रतमात्रेक्षिण एव, तच्चैतावदस्मास्वेवमप्यस्ति, तत्किं हृदयगलतालुशोषकारिणाऽधीतेनेत्येवमध्यवसितो यः स पापश्रमणः इत्युच्यत इतीहापि सिंहावलोकितन्यायेन सम्बन्ध्यते ॥ २॥ ५२८ ॥
किंच
जे केइ उ पचईए, निहासीले पगामसो। भुच्चा पिचा सुहं सुअई (वसइ० पा०),पावसमणत्ति वुचई ॥५२९॥ यः कश्चित् प्रव्रजितः निद्राशीलो-निद्रालुः, प्रकामशः-बहुशः, भुक्त्वा दध्योदनादि, सुखं यथा स्यादेवं सर्वक्रियानुष्ठाननिरपेक्ष एव स्वपिति-शेते, स एवंभूतः पापश्रमण इत्युच्यते ॥ ३॥ ५२९॥
आयरियउवज्झाएहिं, सुअं विणयं च गाहिए। ते चेव खिसई बाले, पाव०॥५३०॥ __ न केवलमपठन्नेव पापश्रमणः, किंतु आचार्योपाध्यायैः श्रुतं-आगममर्थतः शब्दतश्च विनयं च ग्राहितः-शिक्षितो यैरिति XIगम्यं तानेवाचार्यादीन्निन्दति बालो-निर्विवेकः, गम्यमानत्वात् स पापश्रमणः ॥ ४ ॥ ५३०॥
पाप श्रमस्वरूपारम्भः ज्ञानाचर
विषये पापश्रमणता
XXXXX
॥१३१॥
Jain Education
Bonal
For Private & Personal Use Only
Thinelibrary.org