SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तदशं पापश्रमणीयमध्ययनम् ॥ XXXXXXXXXXXXX अनन्तराध्ययने दशब्रह्मचर्यगुप्तय उक्ताः, ताश्च पापस्थानवर्जनादेवासेवितुं शक्यन्ते इति पापश्रमणस्वरूपोच्या तदेवात्र काक्कोच्यते जे केइ उ (जे के इमे पा०) पवइए नियंठे, धम्म सुणित्ता विणओववन्ने । सुदुल्लहं लहिडं बोहिलाभ, विहरिज पच्छा य जहासुहं तु ॥ ५२७॥ अस्य च पापश्रमणीयं नाम, यः कश्चित् तुः पूरणे प्रव्रजितो-निष्क्रान्तः निग्रन्थः, कथं पुनः प्रबजित इत्याह-धर्म-श्रुतचारित्ररूपं श्रुत्वा-निशम्य विनयेन-ज्ञानदर्शनचारित्रोपचारात्मकेनोपपन्नो-युक्तः विनयोपपन्नः सन् सुदुर्लभं-अतिशय-| दुष्प्रापं लब्धं बोधिलाभ-जिनधर्मप्राप्तिरूपं, अनेन भावप्रतिपत्त्या असौ प्रव्रजित इत्युक्तं, स किमित्याह-विहरेत्-चरेत्, पश्चात्-प्रव्रजनोत्तरकालं, चः पुनरर्थविशेषद्योतकः, ततः प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः तोरेवकारार्थत्वात् यथासुख| निद्राविकथादिभिः शृङ्गालवृत्त्यैव विहरति, उक्तं हि-"सीहत्ताए निक्खंतो सिआलत्ताए विहरई"त्ति ॥१॥५२७ ॥ स च गुरुणा अन्येन वा हितैषिणा अधीष्वेत्युक्तो यद्वक्ति तदाह सिजा दढा पाउरणं मि अत्थि, उप्पज्जई भुत्तु तहेव पाउं । जाणामि जं वइ आउसुत्ति!, किं नाम काहामि ? सुएण भंते ! ॥५२८॥ साधोः सिंहशृगालवृत्तिता XXXXX Jain Education For Privale & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy