SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ब्रह्मचर्यसमाधिस्थाना ॥१३०॥ ध्ययनम् XXOXOXOXOXOXOXOXOXOXOXOX अध्ययनार्थोपसंहारमाहएस धम्मे धुवे नियए, सासए जिणदेसिए । सिद्धा सिझंति चाणेणं, सिज्झिसंति तहापरे ॥५२६॥ त्ति बेमि ॥ ॥बंभचेरसमाहिठाणअज्झयणं समत्तं ॥१६॥ एषः पूर्वोक्तो धर्मों ब्रह्मचर्यलक्षणः, ध्रुवः-स्थिरः परवादिभिः अप्रकम्पतया प्रमाणप्रतिष्ठित इत्यर्थः, नित्यः-त्रिकालमपि सम्भवात् शाश्वतोऽनवरतभवनात् , एकार्थिकानि च अमूनि नानादेशजविनेयानुग्रहार्थमुक्तानि, जिनदेशिताः-तीर्थकृत्प्रतिपादिताः, | अस्यैव त्रिकालगोचरफलमाह-सिद्धाः पुरा अनन्तोत्सर्पिण्यवसर्पिणीषु सिध्यन्ति, चः समुच्चये महाविदेहे इहापि वा तत्कालापेक्षयाऽनेन ब्रह्मचर्यधर्मेण सेत्स्यन्ति, तथा अपरे-अन्येऽनन्तायामनागताद्धायां ॥ १७ ॥ ५२६ ॥ इति दशब्रह्मचर्यसमाधिस्थानावचूरिः १६ ॥ [ सम्प न्न ॥ इति श्रीउत्तराध्ययने षोडशस्य दशब्रह्मचर्य समाधिस्थानस्य अवचूरिः समाप्ता ॥ सम्मममममममममस्मरसमससससस XXXXXXXXXXXXX ब्रह्मचर्यात् सिद्धिः ॥१३०॥ Jan Eden For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy