________________
उत्तरा० अवचूर्णिः
ब्रह्मचर्यसमाधिस्थाना
॥१३०॥
ध्ययनम्
XXOXOXOXOXOXOXOXOXOXOXOX
अध्ययनार्थोपसंहारमाहएस धम्मे धुवे नियए, सासए जिणदेसिए । सिद्धा सिझंति चाणेणं, सिज्झिसंति तहापरे ॥५२६॥ त्ति बेमि ॥
॥बंभचेरसमाहिठाणअज्झयणं समत्तं ॥१६॥ एषः पूर्वोक्तो धर्मों ब्रह्मचर्यलक्षणः, ध्रुवः-स्थिरः परवादिभिः अप्रकम्पतया प्रमाणप्रतिष्ठित इत्यर्थः, नित्यः-त्रिकालमपि सम्भवात् शाश्वतोऽनवरतभवनात् , एकार्थिकानि च अमूनि नानादेशजविनेयानुग्रहार्थमुक्तानि, जिनदेशिताः-तीर्थकृत्प्रतिपादिताः, | अस्यैव त्रिकालगोचरफलमाह-सिद्धाः पुरा अनन्तोत्सर्पिण्यवसर्पिणीषु सिध्यन्ति, चः समुच्चये महाविदेहे इहापि वा तत्कालापेक्षयाऽनेन ब्रह्मचर्यधर्मेण सेत्स्यन्ति, तथा अपरे-अन्येऽनन्तायामनागताद्धायां ॥ १७ ॥ ५२६ ॥
इति दशब्रह्मचर्यसमाधिस्थानावचूरिः १६ ॥ [
सम्प न्न ॥ इति श्रीउत्तराध्ययने षोडशस्य दशब्रह्मचर्य
समाधिस्थानस्य अवचूरिः समाप्ता ॥ सम्मममममममममस्मरसमससससस
XXXXXXXXXXXXX
ब्रह्मचर्यात्
सिद्धिः
॥१३०॥
Jan Eden
For Private & Personal use only