________________
ब्रह्मचर्य
उत्तरा० अवचूर्णिः
समाधिस्थानाध्ययनम्
॥१२९॥
XXXXXXXXXXXXX
सहे रूवे य गंधे य, रसे फासे तहेव य । पंचविहे कामगुणे, निचसो परिवज्जए ॥५१९॥ स्पष्टं, नवरं, कार्म-इच्छामदनरूपस्तस्य द्विविधस्यापि गुणाः-साधनभूता उपकारकाः कामगुणास्तान् ॥ १०॥ ५१९ ॥ सम्प्रति यत्प्राक् प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तद् दृष्टान्ततः स्पष्टयितुमाहआलओ थीजणाइन्नो, थीकहा य मणोरमा। संथवो चेव नारीणं, तासिं इंदियदरिसणं ॥५२० ॥ कुइयं रुइयं गीयं, हसियं भुत्तासियाणि य । पणीयं भत्तपाणं च, अइमायं पाणभोयणं ॥ ५२१ ॥
गत्त(प्र० गाय)भूसणमिटुं च, कामभोगा य दुजया। नरस्सऽत्तगवेसिस्सा, विसं तालउडं जहा ॥५२२॥ गाथात्रयं प्रतीतं, नवरं संस्तवः-परिचयः, स चेहाप्येकासनभोगेनेति प्रक्रमः, भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि-भोगरूपाणि आसितानि-रूयादिभिरेव सहावस्थितानि, हास्यादि उपलक्षणं चैतत्, गात्रभूषणं, चोऽप्यर्थः, तत इष्टमपि आस्तां विहितं, कामभोगाश्चोक्तरूपाः नरस्योपलक्षणत्वात्स्यादेश्च, आत्मगवेषिणः, विषं-तालपुटं सद्योघाति यत्रौष्ठपुटान्तर्वर्तिनि तालमात्रकालविलम्बतो मृत्युरुपजायते तत्तालपुटं, यथा कोऽर्थः ? यथैतद्विपाकदारुणं तथा स्त्रीजनाकीर्णालयाद्यपि शङ्कादिकरणतः संयमजीवितस्येतरस्य च नाशहेतुत्वात् ॥११-१३ ॥ ५२०-५२२॥
सम्प्रति निगमयन्नाह
दुजए कामभोगे य, निच्चसो परिवज्जए। संकठाणाणि सवाणि, वजिजा पणिहाणवं ॥५२३॥ दुःखेन जीयन्त इति दुर्जयास्तान कामभोगान् नित्यं परिवर्जयेत्-सर्वप्रकारं त्यजेत् , पूर्वत्र चस्य भिन्नक्रमत्वात् शंकास्था
RXOXOXOXOXOXOXOXOXOXOKeXOK.
ब्रह्मचर्कस्थानदर्शिका गाथाः
॥ १२९॥
JainEducationic
For Private & Personal use only