SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ब्रह्मचर्य समाधिस्थाना ॥१२८॥ ध्ययनम् XXOXOXOXOXOXOXOXOXOXE मणपलायजणणी, कामरागविवड्डणी । बंभचेररओ भिक्खू, थीकहं तु विवजए॥५११॥ मनःप्रह्लादजननी-चित्तानन्दकारिणी, अत एव कामरागो विषयाभिष्वंगस्तस्य विवर्द्धनी-वृद्धिहेतुः कामरागविवर्धनी तां, | * ब्रह्मचर्ये रतः-आसक्तः, स्त्रीकथां “तद्वक्तुं यदि मुद्रिता शशिकथे" त्यादिरूपाम् ॥२॥५११॥ समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, निच्चसो परिवज्जए ॥ ५१२॥ समं च संस्तवं-परिचयं स्त्रीभिः निषिद्या प्रक्रमात् एकासनभोगेनेति गम्यते, संकथां च ताभिरेव समं सन्ततभाषणादिकां अभीक्ष्णं-पुनः पुनः नित्यम् ॥ ३॥ ५१२ ॥ अंगपञ्चंगसंठाणं, चारुल्लवियपेहियं । बंभचेररओ थीणं, चक्खुगिज्झं विवजए ॥ ५१३॥ अङ्गानि च-शिरःप्रभृतीनि प्रत्यङ्गानि कुचकक्षावादीनि, संस्थानं च-कटीनिविष्टकरादिनिवेशात्मकं समाहारे सिद्धं, चारु उल्लपितं च-मन्मनभाषितानि तत्सहगतमुखादिविकारोपलक्षणमेतत् , प्रेक्षितं च-अर्द्धकटाक्षनिरीक्षितादि उल्लपितपेक्षितं | स्त्रीणां-स्त्रीसम्बन्धि चक्षुषा गृह्यत इति चक्षुर्ग्राह्यं सद्विवर्जयेत् , कोऽर्थः, चक्षुपि हि सति रूपग्रहणमवश्यंभावि, परं तद्दर्शनेऽपि तत्परिहार एव कर्तव्यो, न तु रागवशात्पुनः पुनस्तदेव वीक्षणीयं, उक्तं हि-"असक्का रूपमद्दई, चक्खुगोअरमागयं । रागद्दोसे उ जे तत्थ, ते बुहो परिवजए ॥१॥” ४ ॥५१३ ॥ कूड़यं रुइयं गीयं, हसियं थणिय कंदियं । बंभचेररओ थीणं, सोअगिज्झं विवजए॥५१४॥ नवरं स्त्रीणां कृजितादिविवा यत् कुड्यंतरेष्विति शेषः॥५॥५१४॥ ब्रह्मचर्य स्थानदर्शिका गाथाः KAIXXXX ॥ १२८॥ Jain Education a l For Privale & Personal use only Teibraryorg
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy