SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ दशममाह नो सदरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहं इति चेदायरियाह-निग्गंथस्स खलु सहरूवरसगंधफासाणुवाइस्स बंभयारिस्स बंभचेरे०, तम्हा खलु नो निग्गंथे सद्दरूवरसगंधफासाणुवाई हवइ से निग्गंथे, दसमे बंभचेरसमाहिठाणे हवइ (१०)।१२। ___ नो-नैव शब्दो-मन्मनभाषितादि रूपं-कटाक्षनिरीक्षणादि चित्रादिगतं वा स्यादिसम्बन्धि रसो-मधुरादिरभिबृंहणीयो गन्धः-सुरभिः स्पर्शः-स्पर्शानुकूलकोमलमृणालादिः, एतानभिष्वङ्गहेतून् अनुपतति-अनुयातीत्येवंशीलः शब्दरूपरसगन्धस्पर्शानुपाती भवति यः, स निग्रन्थः तत्कथमित्यादि प्राग्वत्, दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनं, । इह च प्रत्येकं ख्यादिसंसक्तशयनादेः शङ्कादिदोषदर्शनमत्यन्तदौष्ट्यदर्शकं प्रत्येकमपायहेतुतां प्रति तुल्यबहुत्वख्यापकं च ।११।१२। भवन्ति य इत्य सिलोगा, तंजहाभवन्ति-विद्यन्ते, अत्र उक्त एवार्थे, श्लोकाः-पद्यरूपाः, तद्यथा जं विवित्तमणाइन्नं, रहियं थीजणेण य । बंभचेरस्स रक्खट्ठा, आलयं तु मिसेवए ॥ ५१०॥ यो विविक्तो-रहस्यभूतस्तत्रैव वास्तव्यख्याद्यभावाद् अनाकीर्णः-असंकुलस्तत्प्रयोजनागतस्याद्यनाकुलत्वात् , रहितः-परित्यत्तोऽकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन, चात् पण्डकैः षिङ्गादिपुरुषैश्च ब्रह्मचर्यस्य रक्षार्थ-पालननिमित्तं आलयः-आश्रयः, सर्वत्र प्राकृतत्वात् नपुंनिर्देशः, यत्तदोनित्याभिसंबन्धात् तं आलयं, तुः-पुरणे निषेवते-सेवते ॥१॥५१०॥ -*-6XOXOXOXOXOXOXOXOXOXOXOX दशम ब्रह्मचर्यसमाधि स्थानं Jain Education inte For Privale & Personal use only www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy