________________
किं पुनः परिभावयन्नात्मानं दमयेदित्याह
वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मतो, बंधणेहि वहेहि य ॥१६॥ वरं-प्रधानं मयाऽऽत्मनैव, आत्मा तदाधाररूपो देहो वा, असंयमचेष्टातो व्यावर्तितः संयमेन-पश्चाश्रवविरमणादिना, चः समुच्चये, मा अहं परराषत्वाद्दमितः-खेदितः बन्धनै-वर्धादिकृतैः, वधैश्च लकुटादिसाधनैः, (१०६)___ क्वाऽपि वने हस्तियूथमस्ति, तत्र यूथेशो जातान् जातान् कलभान् हन्ति, तत्रैका करिणी साधाना, स्वपुत्ररक्षायै पादपीडामिषायूथात् शनैः शनैरपसरति, एवं कालान्तरेण जातः कलभः, स तापसकुमारैः सहारामं सिञ्चयतीति सेचनकनामा गजो, यूथं दृष्ट्वा स्वजनकं यूथेशं हत्वा स्वयं यूथेशो जातः, माऽन्याऽप्येवं कादिति मूलादाश्रम उन्मूलितः, ततस्तापसैः श्रेणिकेन | बद्ध्वा ग्राहितः, तत्र आगत्य च तैस्तर्जितो रोषादालानमुन्मूल्य वने गतः, ततस्तत्र देवतयोक्तं तस्येभस्य-वत्स! परेभ्यो दमनात्स्वयं दमनं वरं, मत्वा स्वयमालानं श्रितस्तद्वत् मोक्षार्थिभिः स्वयमात्मा दमनीय इति ॥१६॥
गुर्वनुवृत्त्यात्मकं प्रतिरूपकं विनयमाह
पडिणीअंच वुद्धाणं, वाया अदुव कम्मुणा । आवि वा जइ वा रहस्से, नेव कुज्जा कयाइवि ॥१७॥ प्रत्यनीकमिति निर्देशस्य भावप्रधानत्वात् प्रत्यनीकत्वं गुरूणां वाचा-किं त्वमपि किं जानीषे इति रूपया, वितथप्ररूपणायां प्रेरितः सन् त्वयैवैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा, अथवा संस्तारातिक्रमकरचरणसंस्पर्शादिना, आविः-जनसमक्षं,
आत्मदमने भावना
Jain Educatio Le
onal
For Privale & Personal Use Only
Jainelibrary.org