SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ नो-नैव स्त्रीणामेकाकिनीनामिति गम्यं, कथां-बाक्यप्रबंधरूपां स्त्रीसम्बन्धिी कथा वा “कर्णाटी सुरतोपचारचतुरा लाटी | विदग्धप्रिया” इत्यादिरूपां, जातिकुलरूपनेपथ्यविषयां वा कथां कथयिता भवति, य एवंविधः स निर्ग्रन्थो नत्वन्य इत्यर्थः, तत्कथमित्यादि प्राग्वत् । ३।४। तृतीयमाह नो इत्थीहिं सद्धिं संनिसिजागए विहरित्ता हवह से निग्गंथे०, तं कहं इति चेदयरियाह-निग्गंधस्स खलु * इत्थीहिं सद्धिं संनिसिज्जागयस्स बंभयारिस्स बंभचेरे०, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं संनिसिज्जागए शविहरइ (३)।५। नोस्त्रीभिः सार्ध-सह संनिषद्या-पीठाद्यासनं तस्यां गतः-स्थितो संनिषिद्यागतः सन् विहर्ता-अवस्थाता भवति, कोऽर्थः ? स्त्रीभिः सहकासने नोपविशेत् , उत्थितास्वपि तासु मुहूर्त तत्र नोपवेष्टव्यमिति सम्प्रदायः, एवंविधः स निर्ग्रन्थो, नत्वन्यः।४।५। चतुर्थमाह नो इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोइत्ता निज्झाइत्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाऽऽह-निग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई मणोरमाइं जाव निज्झाएमाणस्स बंभचेरे, सम्हा खलु ISIनो निग्गंथे इत्थीणं इंदियाई निज्झाइजा (४)।६। तृतीयं ब्रह्मचर्यसमाधिस्थानम् ३ Sain Educati o nal For Privale & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy