________________
KOXOX
उत्तरा० अव चूर्णिः
ब्रह्मचर्य
॥१२५॥
१६
केनोपपत्तिप्रकारेणेति, चेद् एवं यदि मन्यसे, अत्रोच्यते-निर्ग्रन्थस्य खलु-निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्योपभुञ्जानस्य, अपेर्गम्यत्वाद् ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये शङ्का वा अन्येषां यथा किमसावेवंविधशयनासनसेवी ब्रह्मचार्युत समाधिनेति, आत्मनस्तु किमेताः सेवे, उत नेत्येवंरूपाः, स्यादिभिरत्यन्तापहृतचित्ततया मिथ्यात्वोदयतः, कदाचिदेतत्परिहार एव न स्थानाजिनरुक्तो भविष्यति, तदा सेवते वा यो दोष उक्तः, स दोष एव न भविष्यतीत्येवंविधसंशयरूपा वा, काङ्गा-चस्त्राद्यभिलाष- ध्ययनम् रूपा, विचिकित्सा वा-किमेतावत्कष्टानुष्ठानफलं भावि न वा, तद्वरमेतदासेवनमेवास्तु, एवंरूपा उत्पद्यते, भेदं च-नाशं चारित्रस्येति गम्यते लभते, उन्माद-कामग्रहात्मकं वा प्राप्नुयात्, दीर्घकालिकं वा-प्रभूतकालभावि त्याद्यभिलाषातिरेकतोऽरोच
द्वितीयं ब्रह्म कत्वं, ततश्च रोगो-दाघज्वरादिरातङ्कश्च आशुघाती शूलादि रोगांता भवेत् स्यात् , केवलिप्रज्ञप्ताद्वा धर्मात्-श्रुतचारित्ररूपा
चर्यसमाधि अश्येत्-अधः प्रतिपतेत्, कस्यचिदतिक्लिष्टकर्मोदयात् सर्वथा धर्मपरित्यागसंभवाद्, वा शब्दाः सर्वत्र समुच्चये, यत एवं
Xस्थानम् २ तस्मादिति निगमनवाक्यं स्पष्टार्थम् । २।३ ।
उक्तं प्रथमं समाधिस्थानं, द्वितीयमाह
नो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमिति चे(x)दायरियाऽऽह (x)-निग्गंधस्स खलुx इत्थीणं कहं कहेमाणस्स बंभयारिस्स यंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा (x) भेयं वा ॥१२५॥ लभिज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायक हविजा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा (x) तम्हा नो निग्गंथे इत्थीणं कहं कहिजा (२)।४।
SainEducat
onal
For Private & Personal use only