SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ अथ षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम् ॥ ब्रह्मचर्यसमाधि ॥१२४॥ स्थानाध्ययनम् ब्रह्मचर्य समाधि अनन्तराध्ययने भिक्षुगुणा उक्ताः, ते च तत्त्वतो ब्रह्मचर्यव्यवस्थितस्य स्युः, तदपि ब्रह्मगुप्तिपरिज्ञानत इति ता अत्रोच्यते सुअं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सुच्चा निसम्म संजमबहले संवरबहुले समाहियहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा । सू० २। ___ अस्य च दशब्रह्मचर्यसमाधिस्थानमिति नाम, श्रुतं हि मया हे आयुष्मन् ! तेन भगवता कथितं, कथमित्याह-सोपस्कारत्वात्सूत्रस्य यथेति गम्यते, ततो यथेह क्षेत्रे प्रवचने वा खलु-निश्चयेन स्थविरैः-गणधरादिभिर्भगवद्भिः-परमैश्वर्यादिकयुक्तैर्दशब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि-प्ररूपितानि, कोऽभिप्रायः ?-नैषामियं स्वबुद्धिः, किंतु तेन भगवताऽप्येवमाख्यातं, मया श्रुतं, ततोऽत्र मा अनास्थां कृथाः, तान्येव विशिनष्टि-यानि ब्रह्मचर्यस्थानानि भिक्षुः-यतिः श्रुत्वा शब्दतः निशम्य-अवधार्यार्थतः बहुल:-प्रभूतः, उत्तरोत्तरस्थानावाप्त्या संयमः-आश्रवविरमणात्मकोऽस्येति बहुलसंयमः, सूत्रे पूर्वापरनिपातस्यातन्त्रत्वात्, संवरः-आश्रवनिरोधः स बहुल:-प्रभूतोऽस्येति सः, अत एव समाधिः-चित्तस्वास्थ्यं तेन बहुलो बहुलसमाधिः, गुप्तो-मनोवाक्का स्थानाने ॥१२४॥ JainEducation international For Privale & Personal Use Only wow.jainelibrary.org.
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy