________________
Jain Educatio
X-X
शिल्पेन - चित्रपत्रच्छेद्यादिविज्ञानेन जीवितुं शीलमस्येति शिल्पजीवी, न तथा २ अगृहो - गृहरहितः, अविद्यमानानि मित्राणि - अभिष्वङ्गवो वयस्या अस्य सः, उपलक्षणत्वात् अशत्रुः, जितानि वशीकृतानीन्द्रियाणि येन स जितेन्द्रियः सर्वतो बाह्याभ्यन्तराच्च ग्रन्थादिति गम्यं, विविधैः प्रकारैः मुक्तः, अणुकषायी - स्वल्पकषायः, 'प्राकृतत्वात्' ककारस्य द्वित्वं यद्वा उत्कषायी - प्रवलकषायी न तथा २, अन्यानि स्तोकानि लघूनि निस्साराणि, निष्पावादीनि भक्षितुं शीलमस्येति अल्पलघुभक्षी, व्यत्ययः सूत्रत्वात् त्यक्त्वा - अपहाय गृहं द्रव्यभावभेदभिन्नं, एको रागद्वेषरहितस्तथाविधयोग्यतायामसहायो वा चरतिविहरतीति एकच यः सभिक्षुः अनेनैकाकिविहार उपलक्षितः ॥ १६ ॥ ५०९ ॥
इति सभिक्ष्वध्ययनावचूरिः ॥
tional
॥ इति श्रीउत्तराध्ययने पञ्चदशस्य सभिक्ष्वध्ययनस्य अवचूरिः समाप्ता ॥
ecececec
For Private & Personal Use Only
XXXX
अशिल्पी
त्यादि
ainelibrary.org