SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Jain Educatio X-X शिल्पेन - चित्रपत्रच्छेद्यादिविज्ञानेन जीवितुं शीलमस्येति शिल्पजीवी, न तथा २ अगृहो - गृहरहितः, अविद्यमानानि मित्राणि - अभिष्वङ्गवो वयस्या अस्य सः, उपलक्षणत्वात् अशत्रुः, जितानि वशीकृतानीन्द्रियाणि येन स जितेन्द्रियः सर्वतो बाह्याभ्यन्तराच्च ग्रन्थादिति गम्यं, विविधैः प्रकारैः मुक्तः, अणुकषायी - स्वल्पकषायः, 'प्राकृतत्वात्' ककारस्य द्वित्वं यद्वा उत्कषायी - प्रवलकषायी न तथा २, अन्यानि स्तोकानि लघूनि निस्साराणि, निष्पावादीनि भक्षितुं शीलमस्येति अल्पलघुभक्षी, व्यत्ययः सूत्रत्वात् त्यक्त्वा - अपहाय गृहं द्रव्यभावभेदभिन्नं, एको रागद्वेषरहितस्तथाविधयोग्यतायामसहायो वा चरतिविहरतीति एकच यः सभिक्षुः अनेनैकाकिविहार उपलक्षितः ॥ १६ ॥ ५०९ ॥ इति सभिक्ष्वध्ययनावचूरिः ॥ tional ॥ इति श्रीउत्तराध्ययने पञ्चदशस्य सभिक्ष्वध्ययनस्य अवचूरिः समाप्ता ॥ ecececec For Private & Personal Use Only XXXX अशिल्पी त्यादि ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy