SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ १२३ ॥ toxoxoxox शब्दा विविधा - विमर्शप्रद्वेषादिना विधीयमानतया नानाप्रकारा भवन्ति, लोके - जगति दिव्याः - देवसम्बन्धिनः मानुष्यकाःमानुष्यसम्बन्धिनः, तैरश्चाः - तिर्यग् सम्बन्धिनः, भीमाः - रौद्राः, भयेन - भैरवा - अत्यन्तसाध्वसोत्पादका भयभैरवाः, उदाराःमहान्तः, यः श्रुत्वा प्रक्रमादेतानेव शब्दान्, न व्यथते न विभेति धर्मध्यानान्न चलति वा स भिक्षुः ॥ १४ ॥ ५०७ ॥ अनेन उपसर्गसहिष्णुत्वं सिंहविहारितायां निमित्तमुक्तं, सम्प्रति समस्तधर्ममूलं सम्यक्त्वस्थैर्यमाह - वायं विविहं समिच लोए, सहिए खेयाणुगएअ कोवियप्पा | पन्ने अभिभूय सङ्घदंसी, उवसंते अविहेडए स भिक्खू ।। ५०८ ॥ वादं विविधं मुण्डस्य भवति धर्मः, तथा जटाभिः सवाससां धर्मः, गृहवासेऽपि च धर्मो, वनेऽपि वसतां भवति धर्मः इत्यादि स्वस्वदर्शनाभिप्रायवचनरूपमनेकप्रकारं समेत्य-ज्ञात्वा सहितः स्वहितो वा प्राग्वत् खेदयत्यनेन कर्मेति खेदः संयम अनुगतो - युक्तः खेदानुगतः, चः पूरणे, कोविदो-लब्ध शास्त्रपरमार्थ आत्मा अस्येति, स प्राज्ञो हेयोपादेयबुद्धिमान्, अभिभूय रागद्वेषाविति गम्यं, सर्व वस्तु पश्यतीत्येवंशीलः सर्वदर्शी, उपशान्तः अविहेठको - न कस्यचिद्विबाधको यः स ॥ १५ ॥ ५०८ ॥ असिप्पजीवी अगिहे अमित्ते, जिइंदिओ सबओ विप्पमुक्के । अणुकसाई लहु अपभक्खी, विश्वा गिहं एगचरे स भिक्खू ।। ५०९ ॥ तिबेमि ॥ ॥ सभिक्खू अज्झणं ॥ १५ ॥ Jain Education onal For Private & Personal Use Only XXXXOXOX सभिक्षुकमध्ययनम् १५ धर्मध्यानेऽचलत्वं सम्य क्त्वं स्थैर्य च ॥ १२३ ॥ ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy