SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Jain Education I ***** XXXX0 यत्किंचित्-आहारपानं - अशनपानीयं चस्य गम्यत्वात् खादिमस्वादिमं च परेभ्यो - गृहस्थेभ्यः लब्ध्वा प्राप्य यः, सुब्व्यत्ययात्तेनाहारादिना त्रिविधेन मनोवाक्कायलक्षणेन प्रकारत्रयेण नानुकम्पते, बालग्लानादीन् नोपकुरुते न स भिक्षुरिति शेषः, यस्तु मनोवाक्कायसुसंवृतः सन् वालादीननुकम्पत इति गम्यं स भिक्षुः, यद्वा यो ना - पुरुषोऽनुकम्पते मनोवाक्कायसुसंवृतः सन् स भिक्षुः अनेनार्थतो गृहाभावकथनादंगारदोषपरिहार उक्तः ।। १२ ।। ५०५ ॥ धूमपरिहार माह आयामगं चैव जवोदणं च सीयं सोवीरजवोदगं च । नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिवए स भिक्खू ।। ५०६ ।। आचामकं - अवश्रावणं च उत्तरापेक्षया समुच्चये स्वगतानेकभेदसूची वा, एव- पूरणे, यवौदनं च-यवभक्तं शीतं - शीतलं, अंतप्रांतोपलक्षणं चैतत्, सौवीरं च आचाम्लं यवोदकं च यवप्रक्षालननीरं सोवीरयवोदकं च नो हीलयेत् - धिगिदं किमनेनामनोज्ञेनेति न निन्देत् पिण्डस्तमायामकाद्येव, तोरप्यर्थत्वान्नीरसमपि, अत एव प्रान्तकुलानि यः परिव्रजेत् स भिक्षुः ॥ १३ ॥ ५०६ ॥ तथा onal सद्दा विविहा भवंति लोए, दिवा माणुसया तहा तिरिच्छा । भीमा भयभेरवा उराला, जो सुच्चा ण बिहिज्जई स भिक्खू ॥ ५०७ ॥ For Private & Personal Use Only XXXX अङ्गारदोषधूमदोषपरि हारता jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy