________________
KOTKORK
सभिक्षुकमध्ययनम्
उत्तरा० अवचूर्णिः ॥१२१॥
इत्थं परीषहसहनेन भिक्षुत्वसममात्सिंहविहारित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाह
छिन्नं सरंभोमं अतालिक्खं, सुविणं लक्खणं दंड वत्थुविजं ।
अंगविगारं सरस्स विज(प्र० सयं, जो विजाहिं न जीवई स भिक्खू ॥५०॥ बेदन-छिन्नं वस्त्रदशनादीनां तद्विषषशुभाशुभनिरूपिका विद्यापि छिन्नमित्यक्त्वा, एवं सर्वत्र, 'देवेसु उत्तमो लाभो' इत्यादि, परम्वरूपाभिधान 'सज्ज रवइ मयूरी इत्यादि, भूमी भवं-भौम-भूकम्पादिलक्षणं, आन्तरिक्ष-गन्धर्वनगरादिलक्षणं, स्वप्नस्वागतशुभाशुभकथन गायन रादन घूयादित्यादि, लक्षणं-स्त्रीपुरुषयोर्गजादीनां चापि दण्डशास्त्रं एकपर्वादि वास्तुविद्याशास्त्रं
भिकाश्चैवे'त्यादि, अङ्गयिकार:शिर:स्फुरणादिस्ततशुभाशभसचकं शास्त्रमपि 'सिरफरणे किर रज्ज मित्यादि, स्वरस्य दार्विजय:-शुभाशुभानरूपणाभ्यास, तता य एताभिर्विद्यामिर्न जीवति न एता एव जीविका, प्रकल्प्य प्राणान् धारयांत स भिक्षुः॥७॥५०॥ निमित्तरूपोत्पादनादोषं निषिध्याधुना मन्त्रादिरूपनदोषा
मंतं मूलं विविहं विजचिंतं, वमणविरेवणधूमनित्तसिणाणं ।
आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिवए स भिक्खू ॥५०१॥ कारादि स्वाहापर्यन्तं, मूल-मूलिकाकोशाभिहितं तत्शास्त्रविहितं मूलकर्म वा विविधं, वैद्यचिन्तां नानाविधौषध
मिकां. विविधामित्यत्रापि योज्यते, वमनं-उद्गिरणं, विरेचनं-कोष्ठशुद्धिरूपं, धूम-मनःशिलादिसम्बन्धि, नेत्र
निमित्तमात्रपरिहारित्वम्
॥ १२१॥
Jain Education eternallal
For Privale & Personal use only
D
nelibrary.org