SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ KOTKORK सभिक्षुकमध्ययनम् उत्तरा० अवचूर्णिः ॥१२१॥ इत्थं परीषहसहनेन भिक्षुत्वसममात्सिंहविहारित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाह छिन्नं सरंभोमं अतालिक्खं, सुविणं लक्खणं दंड वत्थुविजं । अंगविगारं सरस्स विज(प्र० सयं, जो विजाहिं न जीवई स भिक्खू ॥५०॥ बेदन-छिन्नं वस्त्रदशनादीनां तद्विषषशुभाशुभनिरूपिका विद्यापि छिन्नमित्यक्त्वा, एवं सर्वत्र, 'देवेसु उत्तमो लाभो' इत्यादि, परम्वरूपाभिधान 'सज्ज रवइ मयूरी इत्यादि, भूमी भवं-भौम-भूकम्पादिलक्षणं, आन्तरिक्ष-गन्धर्वनगरादिलक्षणं, स्वप्नस्वागतशुभाशुभकथन गायन रादन घूयादित्यादि, लक्षणं-स्त्रीपुरुषयोर्गजादीनां चापि दण्डशास्त्रं एकपर्वादि वास्तुविद्याशास्त्रं भिकाश्चैवे'त्यादि, अङ्गयिकार:शिर:स्फुरणादिस्ततशुभाशभसचकं शास्त्रमपि 'सिरफरणे किर रज्ज मित्यादि, स्वरस्य दार्विजय:-शुभाशुभानरूपणाभ्यास, तता य एताभिर्विद्यामिर्न जीवति न एता एव जीविका, प्रकल्प्य प्राणान् धारयांत स भिक्षुः॥७॥५०॥ निमित्तरूपोत्पादनादोषं निषिध्याधुना मन्त्रादिरूपनदोषा मंतं मूलं विविहं विजचिंतं, वमणविरेवणधूमनित्तसिणाणं । आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिवए स भिक्खू ॥५०१॥ कारादि स्वाहापर्यन्तं, मूल-मूलिकाकोशाभिहितं तत्शास्त्रविहितं मूलकर्म वा विविधं, वैद्यचिन्तां नानाविधौषध मिकां. विविधामित्यत्रापि योज्यते, वमनं-उद्गिरणं, विरेचनं-कोष्ठशुद्धिरूपं, धूम-मनःशिलादिसम्बन्धि, नेत्र निमित्तमात्रपरिहारित्वम् ॥ १२१॥ Jain Education eternallal For Privale & Personal use only D nelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy