SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उत्तरा० ___ आक्रोशः-असभ्यालापो, वधः-घातस्ताडनं वा, अनयोः समाहारद्वन्द्वे, आक्रोशवधं, विदित्वा-स्वकर्मफलमेतदिति मत्वा *सभिक्षुकमअवचूर्णिःधीरः-अक्षोभ्यः सम्यग् सोढा मुनिः चरेत्-पर्यटेत्, अनियतविहारेणेति गम्यं, तदनेनाक्रोशवधचर्यापरीपहसहनमुक्तं, प्रधानः ध्ययनम् नित्यं-सदा गुप्तः असंयमस्थानेभ्यः आत्मा येन सः, परनिपातः प्राग्वत् , यद्वा आत्मा-शरीरं तेन गुप्तो न यतस्ततः करचरणादि॥१२०॥ विक्षेपकृत् , अव्यग्रं-अनाकुलं असमंजसचिन्तोपरमतो मनोऽस्येति अव्यग्रमनाः, असम्प्रहृष्टः-आक्रोशादिषु न प्रकर्षवान् , यथा कश्चिदाह-“कश्चित्पुमान् क्षिपति मां परिरूक्षवाक्यैः, श्रीमत्क्षमाभरणमेत्य मुदं व्रजामि। शोकं व्रजामि पुनरेवमयं तपस्वी, चारित्रतः स्खलितवानिति मन्निमित्तं ॥१॥” इति , प्रकृतोपसंहारमाह-यः कृत्स्नम्-उत्कृष्टादिभेदतः समस्तं आक्रोशवधं, अध्यास्ते-सहते समतयेति गम्यं ॥ ३ ॥ ४९६ ॥ आक्रोशवध शीतोष्णदंशकिंच मशकपंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । सहनम् अवग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू ॥ ४९७ ॥ प्रान्त-अवमं शयनासनं-संस्तारकपीठादि, उपलक्षणत्वाद्भोजनाच्छादनादि च भुक्त्वा-सेवित्वा, चस्य गम्यत्वात् शीतोष्णं ॥१२॥ च सेवित्वा, विविधं च दंशमशकं प्राप्येतिशेषः, यूकामत्कुणाधुपलक्षं चैतत् , शेषं प्राग्वत्, अनेन शीतोष्णदंशमशकपरीषहसहनमुक्तम् ॥४॥४९७ ॥ XOXOXOXOXOXOX8XOXOXEXXX Jain Education a l For Privale & Personal use only INMainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy