________________
उत्तरा० अवचूर्णिः ॥११७॥
१४
KEKOKEKOKEKOXEXOXOXOXOXOX
हृष्यन्ति, किमित्येवंविधास्ते इत्याह-यतो रागद्वेषवशमायत्ततां गताः-प्राप्ताः, बिन्दोरलाक्षणिकत्वादेवमेव वयं मूढानि-मोहवश- इषुकारीयागानि, कामभोगेषूक्तरूपेषु मूच्छितानि-गृद्धानि दह्यमानमिव दह्यमानं न बुद्ध्यामहे-नावगच्छामो रागद्वेषाग्निना सत्प्राणिसमूह, ध्ययनम् | यो हि सविवेको रागादिमांश्च न भवति, स दावानलेन दह्यमानानन्यसत्त्वान् अवलोक्याहमप्येवमनेन दहनीय इत्यात्मरक्षणोपायतत्पर एव स्यात् न तु प्रमत्तः सन् प्रमोदते, यश्चात्यन्तमज्ञो रागादिमांश्च स आयतिमचिन्तयन् हृष्यति, न तु तदुपशमनोपाये प्रवर्त्तते, ततो वयमपि भोगापरित्यागादेवंविधान्येवेति भावः, ये त्वेवंविधा न स्युस्ते किं कुर्वन्तीत्याह-भोगान्-मनोज्ञशब्दादीन भुक्त्वा-आसेव्य, पुनरुत्तरकालं वान्त्वा च-अपहाय, लघुः-वायुस्तद्भूताः-तदुपमाः सन्तो विरहन्तीत्येवंशीला लघुभूत- नृपस्य प्रव्रविहारिणं-अप्रतिबद्धविहारिणः, यद्वा लघुभूतः-संयमस्तेन विहां शीलं येषां ते तथा, आमोदमानास्तथाविधानुष्ठानेन हृष्यन्तः ज्याप्रति नृपगच्छन्ति विवक्षितं स्थानं इति शेषः, के इव ?, इवस्य भिन्नक्रमत्वाविजा इव-पक्षिण इव कामेन-स्वेच्छया क्रमन्ति-चरन्तीति कामक्रमाः, कोऽर्थो ?, यथा स्वेच्छया पक्षिणो यत्र यत्रावभासते तत्र तत्रामोदमाना भ्रमन्त्येवमेतेऽप्यभिष्वङ्गाभावाद्यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीतिभावः, पुनर्बहिरास्थां निराकुर्वन्त्याह-इमे अनुभूयमानाः, प्रत्याक्षाः शब्दादय इति गम्यं, चः समुच्चये बद्धा-नियन्त्रिता अनेकधोपायै रक्षिता इत्यर्थः, स्पन्दत इव स्पन्दते अस्थितिधर्मतया, ये कीदृशा इत्याह-मम उपलक्षणत्वात् ४ तव हस्तं हे आर्य ! अद्य वा आगताः, स्ववशा इत्यर्थः, आत्मनोऽज्ञतामाह-वयं पुनः सक्तानि-अभिष्वङ्गवन्ति, द्वित्वेऽपि बहुत्वं
॥११७॥ प्राकृतत्वात् , कामेषु-मनोज्ञशब्दादिषु, एवंविधेष्वपि वामीषु अभिष्वङ्ग इति मोहविलसितमितिभावः, यत एवमतो भविष्यामो यथा इमे पुरोहितादयः, अयमर्थः-यथाऽमीभिश्चञ्चलमवलोक्य एते त्यक्तास्तथा वयमपि त्यक्ष्याम इति, स्यादेतद्-अस्थिरत्वेऽपि
बोधनम्
-OXOXOXOX
JainEducathore
For Private & Personal use only