SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ । । दवरिगणा जहा रणगे, डज्झमाणेसु जंतुसुं। अन्ने सत्ता पमोयंति, रागहोसवसं गया ॥ ४८२॥ एवमेव वयं मूढा, कामभोगेलु मुच्छिया। डज्झमाणं न बुज्झामो, रागहोसग्गिणा जगं॥ ४८३ ॥ भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो । आमोअमाणा गच्छंति, दिया कामकमा इव ॥ ४८४ ॥ इमे य बद्धा फंदंति, मम हत्थज्जमागया। वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥ ४८५ ॥ सामिसंकुललं दिस्सा, बज्झमाणं निरामिसं। आमिसं सबमुज्झित्ता, विहरिस्सामो निरामिसा ॥ ४८६ ॥ गिद्धोवमे यनचा णं, कामे संसारवड्डणे । उरगो सुवष्णपासिब, संकमाणो तमु चरे ॥ ४८७ ॥ नागुव बंधणं छित्ता, अप्पणो वसहिं वए। एयं पत्थं (इति एत्थं प्र०)महारायं!, उसुयारित्ति मे सुयं ।। ४८८॥ माह रमे-रतिमवामोमि, वा शब्दस्येवार्थस्य भिन्नक्रमत्वात् पक्षिणी वा-शारिकादिशकुनिकेव पञ्जरे, कोऽर्थो ? यथेयं दुःखोत्पादिनि पञ्जरे न रतिं प्राप्नोति, तथाऽहमपि जरामरणाद्युपद्रवविद्रुते तव पञ्जरे न रमे, अतश्छिन्नसन्ताना प्रक्रमाद्विनाशितस्नेहसन्ततिः सती, छिन्नशब्दस्य परनिपातः सूत्रत्वात् , चरिष्यामि-अनुष्ठास्यामि, न विद्यते किञ्चनं-द्रव्यतो हिरण्यादि, भावतः कषायादिरूपमस्याः सा अकिञ्चना, अत एव ऋजु-अमायं कृतं-अनुष्ठितं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषागृद्धिहेतोविषयादेर्या सा, परिग्रहारम्भावेव जीवदूषकत्वाद्दौषौ ताभ्यां निवृत्ता-उपरता परिग्रहारम्भदोषनिवृत्ताः, प्राकृतत्वाच्च पूर्वापरनिपातः, यद्वा परिग्रहारम्भनिवृत्ता, अत एवादोपा-विकृतिरहिता अनयोर्विशेषणसमासः, अपरं च-दावाग्निना-दावानलेन यथा अरण्ये-बने दह्यमानेषु भस्मसाक्रियमाणेषु जन्तुषु-प्राणिषु, अन्ये-अपरे सत्त्वाः-प्राणिनः अविवेकिनः प्रमोदन्ते-प्रकर्षण *नृपस्य प्रव्रज्याप्रति नृपबोधनम् Jain Education a nal For Private & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy