________________
संयमस्थानानि अतिक्रामन्तेऽतस्तान् कथं नानुगमिष्याम्येव ?, एवंविधवयसां हि स्त्रीणां पतिः पुत्रा वा गतिरिति, यद्वा जालानि भित्त्वेति हंसानामेव सम्बन्धनीयं, समतिक्रामन्तः स्वातन्त्र्येण गच्छन्त इति तु क्रौश्चाना, ततश्च क्रौञ्चोदाहरणमजातकलत्रादिबन्धनसुतापेक्षं हंसोदाहरणं तु तद्विपरीतपत्यपेक्ष भावनीयमिति ॥ ३६॥ ४७६ ॥ इत्थं चतुर्णामप्येकवाक्यतायां प्रव्रज्याप्रतिपत्तौ यदभूत्तदाह
पुरोहियं तं ससुयं सदारं, सुच्चाऽभिनिक्खम्म पहाय भोए।
कुटुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥ ४७७ ॥ वंतासी पुरिसो रायं, न सो होइ पसंसिओ। माहणेण परिचत्तं, धणं अदाउमिच्छसि ॥ ४७८ ॥
नृपस्य प्रव्रसत्वं जगं जइ तुहं, सवं वावि धणं भवे । सबंपि ते अपज्जतं, नेव ताणाय तं तव ॥४७९॥
ज्याप्रति नृप
बोधनम् मरिहिसि रायं ! जया तया वा, मणोरमे कामगुणे पहाय ।
इको हु धम्मो नरदेव ! ताणं, न विजई अन्न(प्र० ज)मिहेह किंचि ॥ ४८० ॥ गाथा ४, पुरोहितं तं भृगुनामानं ससुतं-पुत्रद्वयान्वितं सदारं-सपत्नीकं, श्रुत्वा अभिनिष्क्रम्य-गृहान्निर्गत्य प्रहाय भोगान् , *प्रबजितमिति गम्यं, कुटुम्बसारं धनधान्यादिविपुलोत्तम-विस्तीर्णप्रधानं च, पुरोहितत्यक्तंगृह्णन्तमिति शेषः,र राजानं अभीक्ष्ण-13
पुनपुनः समुवाच-सम्यगुक्तवती देवी-तदग्रमहिषी कमलावती, किमुक्तवतीत्याह-वान्तं-उद्गीर्ण अशितु-भोक्तुं शीलमस्येति चन्ताशी पुरुषो य इति गम्यते, हे राजन् ! न स भवति प्रशंसितः-श्लाघितः विद्वद्भिरिति शेषः, स्यादेतत्-कथं अहं वान्ताशी-10
OMXoxoxooX-OXOXOXOXOXXX.
*6XOX-6*
*
*
Sain Education
For Privale & Personal use only
leisbrary.org