SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ संयमस्थानानि अतिक्रामन्तेऽतस्तान् कथं नानुगमिष्याम्येव ?, एवंविधवयसां हि स्त्रीणां पतिः पुत्रा वा गतिरिति, यद्वा जालानि भित्त्वेति हंसानामेव सम्बन्धनीयं, समतिक्रामन्तः स्वातन्त्र्येण गच्छन्त इति तु क्रौश्चाना, ततश्च क्रौञ्चोदाहरणमजातकलत्रादिबन्धनसुतापेक्षं हंसोदाहरणं तु तद्विपरीतपत्यपेक्ष भावनीयमिति ॥ ३६॥ ४७६ ॥ इत्थं चतुर्णामप्येकवाक्यतायां प्रव्रज्याप्रतिपत्तौ यदभूत्तदाह पुरोहियं तं ससुयं सदारं, सुच्चाऽभिनिक्खम्म पहाय भोए। कुटुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥ ४७७ ॥ वंतासी पुरिसो रायं, न सो होइ पसंसिओ। माहणेण परिचत्तं, धणं अदाउमिच्छसि ॥ ४७८ ॥ नृपस्य प्रव्रसत्वं जगं जइ तुहं, सवं वावि धणं भवे । सबंपि ते अपज्जतं, नेव ताणाय तं तव ॥४७९॥ ज्याप्रति नृप बोधनम् मरिहिसि रायं ! जया तया वा, मणोरमे कामगुणे पहाय । इको हु धम्मो नरदेव ! ताणं, न विजई अन्न(प्र० ज)मिहेह किंचि ॥ ४८० ॥ गाथा ४, पुरोहितं तं भृगुनामानं ससुतं-पुत्रद्वयान्वितं सदारं-सपत्नीकं, श्रुत्वा अभिनिष्क्रम्य-गृहान्निर्गत्य प्रहाय भोगान् , *प्रबजितमिति गम्यं, कुटुम्बसारं धनधान्यादिविपुलोत्तम-विस्तीर्णप्रधानं च, पुरोहितत्यक्तंगृह्णन्तमिति शेषः,र राजानं अभीक्ष्ण-13 पुनपुनः समुवाच-सम्यगुक्तवती देवी-तदग्रमहिषी कमलावती, किमुक्तवतीत्याह-वान्तं-उद्गीर्ण अशितु-भोक्तुं शीलमस्येति चन्ताशी पुरुषो य इति गम्यते, हे राजन् ! न स भवति प्रशंसितः-श्लाघितः विद्वद्भिरिति शेषः, स्यादेतत्-कथं अहं वान्ताशी-10 OMXoxoxooX-OXOXOXOXOXXX. *6XOX-6* * * Sain Education For Privale & Personal use only leisbrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy