________________
उत्तरा० अवचूर्णिः
इषुकारीया ध्ययनम्
१४
॥११५॥
___ गाथाद्वयं, यथा च हे भवति ! तनुज-देहजं, भुजङ्ग:-सर्पः निर्मोचनीयं-निर्मोक हित्वा पर्येति-समन्ताद्गच्छति मुक्तोनिरभिष्वङ्गो निरपेक्षः, एवं एतौ जातौ पुत्रौ प्रजहीतः-प्रकर्षेण त्यजतः भोगान् तौ पुत्री कथं नानुगमिष्यामि-प्रव्रज्याग्रहणेनानुसरिष्यामि एकः-अद्वितीयः ?, यद्यनयोः कुमारयोरपीयान् विवेको यन्निर्मोकवदत्यन्तसहचरितानपि भोगान् भुजङ्गवत् त्यजतः तत्किमिति भुक्तभोगोऽप्यहमेतावन्न त्यक्ष्यामि ?, किं वा असहायस्य गृहवासेनेति भावः, तथा छित्त्वा तीक्ष्णपुच्छादिना जालं अवलमिव जीर्णत्वादिना निस्सारमिव बलीयोऽपीति गम्यं, रोहिता-रोहितजातीया मत्स्या-मीनाः, चरन्तीति
सम्बन्धः, यथा तथेति गम्यं, ततस्तथा जालप्रायान् कामगुणान् प्रहाय-परित्यज्य, धुरि वहति धौरेयस्तेषामिव शीलं उत्क्षिप्त| भारनिर्वाहलक्षणः स्वभावो येषां ते धौरेयशीलाः, तपसा-अनशनादिना उदाराः-प्रधानाः धीराः-सत्त्ववन्तः, हुः-यस्मान् , भिक्षाचर्या उपलक्षणत्वात् व्रतं च चरन्ति-आसेवन्ते, अतोऽहं अपीत्थं व्रतमेव ग्रहीष्ये इति भावः ॥३४-३५॥४७४-४७५॥ इत्थं तत्प्रतिबोधिता ब्राह्मण्यप्याह
नहेव कुचा समइक्कमंता, तयाणि जालाणि दलित्तु हंसा ।
पलिंति पुत्ता य पई य मज्झं, तेऽहं कहं नाणुगमिस्समिक्का ? ॥ ४७६ ॥ नभसीव-आकशे इव क्रौञ्चाः-पक्षिविशेषाः समतिक्रामन्तः-तांस्तान् देशानुल्लकन्यन्तः ततानि-विस्तीर्णानि जालानि-बन्धनविशेषरूपाणि आत्मनोऽनर्थहेतून् दलयित्वा-मित्त्वा चस्य गम्यमानत्वात् हंसाश्च परियन्ति-समन्ताद्गच्छन्ति, पुत्रौ च पतिश्च मम सम्बन्धिनी गम्यमानत्वाद् एतद् जालोपमं विषयाभिष्वङ्गं भित्त्वा नभाकल्पे निरुपलेपतया संयमाध्वनि तानि तानि
देहादेः कनु क्यादेरियत्याजत्वम्
॥११५॥
For Private & Personal Use Only
Amairielibrary.org
Jain Education