SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ उत्तरा०२० वासिष्ट्याह माहू तुमं सोअरियाण संभरे, जुन्नो व हंसो पडिसोयगामी । भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिया विहारो ॥ ४७३ ॥ मा-निषेधे, हुर्वाक्यालङ्कारे त्वं सौदर्याणां भ्रातॄणां उपलक्षणात् शेषस्वजनानां भोगानां च स्मार्षीः क इव १, इवस्य भिन्नक्रमत्वात् जीर्णो-वृद्धो हंसपक्षीव प्रतिश्रोतोगामी सन् कोऽर्थो ?, यथासौ नदी श्रोतस्यतिकष्टं प्रतिकूलगमनमारभ्यापि तत्राशक्तः सन् पुनरनुश्रोत एवानुधावति, एवं त्वमपि दुरनुचरं संयमभारं वोढुमक्षमः पुनः सोदरादीन् भोगादींश्च स्मरिष्यसि, अतो भुङ्ग भोगान् मया समानं - सह, दुःखहेतुरेव भिक्षाचर्या - भिक्षाटनं विहारोऽप्रतिबद्धतया ग्रामादिषु उपलक्षणत्वाद् दीक्षा शिरोलोचश्च ॥ ३३ ॥ ४७३ ॥ स प्राह Jain Education tional: जहा य भोई (भोगी पा० ) तणुअं भुयंगे, निम्मोअणि हिच पलाइ मुत्तो । एमेऍ (ते पा० ) जाया पजहंति भोए, तेऽहं कहं नाणुगमिस्समिको ? ॥ ४७४ ॥ छिंदित्तु जालं अवलं व रोहिया, मच्छा जहा कमागुणे पहाय । धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ॥ ४७५ ॥ For Private & Personal Use Only CXCXXXXXX****** भृगुप्रति वासिष्ट्या वचनम् www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy