________________
उत्तरा०२०
वासिष्ट्याह
माहू तुमं सोअरियाण संभरे, जुन्नो व हंसो पडिसोयगामी । भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिया विहारो ॥ ४७३ ॥
मा-निषेधे, हुर्वाक्यालङ्कारे त्वं सौदर्याणां भ्रातॄणां उपलक्षणात् शेषस्वजनानां भोगानां च स्मार्षीः क इव १, इवस्य भिन्नक्रमत्वात् जीर्णो-वृद्धो हंसपक्षीव प्रतिश्रोतोगामी सन् कोऽर्थो ?, यथासौ नदी श्रोतस्यतिकष्टं प्रतिकूलगमनमारभ्यापि तत्राशक्तः सन् पुनरनुश्रोत एवानुधावति, एवं त्वमपि दुरनुचरं संयमभारं वोढुमक्षमः पुनः सोदरादीन् भोगादींश्च स्मरिष्यसि, अतो भुङ्ग भोगान् मया समानं - सह, दुःखहेतुरेव भिक्षाचर्या - भिक्षाटनं विहारोऽप्रतिबद्धतया ग्रामादिषु उपलक्षणत्वाद् दीक्षा शिरोलोचश्च ॥ ३३ ॥ ४७३ ॥
स प्राह
Jain Education tional:
जहा य भोई (भोगी पा० ) तणुअं भुयंगे, निम्मोअणि हिच पलाइ मुत्तो । एमेऍ (ते पा० ) जाया पजहंति भोए, तेऽहं कहं नाणुगमिस्समिको ? ॥ ४७४ ॥ छिंदित्तु जालं अवलं व रोहिया, मच्छा जहा कमागुणे पहाय । धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ॥ ४७५ ॥
For Private & Personal Use Only
CXCXXXXXX******
भृगुप्रति वासिष्ट्या वचनम्
www.jainelibrary.org