________________
उत्तरा० अव चूर्णिः
१४
॥११३॥
गाथाद्वयं, यस्यास्ति-विद्यते मृत्युना-कृतान्तेन सख्यं-मित्रत्वं, यस्य चास्ति पलायनं-नशनं, मृत्योरिति प्रक्रमः, तथा यो इषुकारीया जानीते यथाऽहं न मरिष्यामि, स एव काङ्क्षति-प्रार्थयते श्वः-आगामिदिने स्यादिदमिति गम्यं, न च कस्यचित् मृत्युना
ध्ययनम् सख्यं ततो वा पलायनं तदभावेज्ञानं वा, अतोऽद्यैव धर्म-यतिधर्म प्रतिपद्यामहे-अङ्गीकुर्महे, आर्षत्वात् , यं धर्म प्रपन्नाःआश्रिताः, न पुनर्भविष्यामः-न पुनर्जन्मानुभविष्यामः, तद्धेतुभूतकाभावात् , जरामरणाद्यभावोपलक्षणं चैतत् , किंच-अनागतं-अप्राप्त, नैव चास्ति किञ्चिदतिसुन्दरमपि विषयसौख्यादिः, संसारे सर्वभावानामनन्तशः प्राप्तत्वात् , ततो न तदर्थमपि
गृहस्थावस्थानं युक्तमिति भावः, यद्वा अनागतं यत्र मृत्योरागतिः नास्ति-तन्नैव किञ्चित्स्थानमस्ति, यतश्चैवमतः श्रद्धा-अभि-1 * लापः क्षम-युक्तं इहपरलोकयोः श्रेयःप्राप्त्यर्थमनुष्ठानं, कर्तुमिति शेषः, नः-अस्माकं विनीय-अपसार्य रागं-खजनाभिष्वङ्गं, मृत्युना सहतत्त्वतो हि कः कस्य स्वजनः परजनो वा ?, उक्तं हि-"अयं णं भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए धूअत्ताए भजत्ताए
वामित्रत्याभवः सुहिसयणसंबंधसंथुअत्ताए उववण्णपुव्वे ?, हंता गोअमा! असई अदुवा अणंतखुत्तो." ॥२७-२८ ॥ ४६७-४६८ ॥ ततस्तयोर्वचनं श्रुत्वा भृगुरुत्पन्नव्रतेच्छो ब्राह्मणी ब्रह्मविघ्नकारिणी मत्वेदमाह
पहीणपुत्तस्स हु नत्थि वासो, वासिहि ! भिक्खायरियाइ कालो। साहाहिरुक्खो लहए समाहि, छिन्नाहिं साहाहिं तमेव खाणुं ॥४६९॥
॥११३॥ पंक्खाविद्हणो व जहेव पक्खी, भिच्चविहीणु व रणे नरिंदो। विवन्नसारो वणिउच्च पोए, पहीणपुत्तोमि तहा अहंपि ॥ ४७० ॥
XXOXOXOXOXOX FOXOXOXOXOXO-Ko
Jain Education billional
For Private & Personal use only
linelibrary.org