________________
उत्तरा०
अवचूर्णिः
॥ ११० ॥
•OXOXXX
Jain Education intuit
पहन्तृ स्यादत आह- प्रकामं - अतिशयेन दुःखं येभ्यस्ते, अनिकामसौख्या- अप्रकृष्टसुखाः, ईदृशा अप्यायती शुभफलाः स्युरत * इषुकारीयाआह- संसारान्मोक्षो विश्लेषो निर्वृतिरित्यर्थस्तस्य संसारमोक्षस्य विपक्षभूताः - तत्प्रतिबन्धतया अत्यन्तप्रतिकूलाः, किमित्येवं| विधास्ते इत्याहु: - अग्रेतनतुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वात् खानिरेव - आकर एव, अनर्थानां - इहपरलोकदुःखावाप्तिरूपाणां, के ?, कामभोगाः, अनर्थखानित्वमेव स्पष्टयति-परिव्रजन् - विषयसुखलाभार्थमितस्ततो भ्राम्यन्, अनिवृत्तकामं - अनुपरतेच्छः सन्, आर्यत्वात् चस्य भिन्नक्रमत्वाच्च अह्निरात्रौ - चाहर्निशमितियावत्, परितप्यमानः तदवाप्यै समन्ताच्चिन्ताग्निना दह्यमानः, अन्ये - सुहृत्स्वजनादयः अन्नं भोजनं वा तदर्थं प्रमत्तः- तत्कृत्यासक्तचेता अन्यप्रमत्तो वा धनं वित्तं एषयन्- विविधोपायैरन्वेपयन् प्राप्नोति मृत्युं - प्राणत्यागं पुरुषः जरां - वयोहानिलक्षणां, किं च इदं च मे अस्ति धान्यादि, इदं च नास्ति रजतरूप्यादि, इदं च मे कृत्यं गृहादि इदमकृत्यमारब्धमपि वाणिज्यादि कर्तुमुचितं तं पुरुषं, एवमेवं वृथैव लालप्यमानं - अत्यर्थ व्यक्तवाचा वदन्तं हरन्ति - अपनयन्ति आयुरिति हरा - दिनरजन्यादयो व्याधिविशेषा वा हरन्ति, जन्मान्तरं नयन्ति इत्यस्माद्धेतोः कथंकेन प्रकारेण प्रमादः - अनुद्यमः प्रक्रमाद्धर्मे कर्तुमुचित इति शेषः । १०-१५ ॥ ४५०–४५५ ॥
सम्प्रति तौ धनादिभिर्लोभयितुं पुरोहितः प्राह
भूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा ।
तवं कए तप्प जस्स लोगो, तं सब साहीणमिहेव तुझं ॥ ४५६ ॥
धनं प्रभूतं सह स्त्रीभिः स्वजनाः - पितृपितृव्यादयः, तथा कामगुणाः - शब्दादयः प्रकामाः - अतिशायिनः तपः- कष्टानुष्ठानं
*******®*®*x*x*x
For Private & Personal Use Only
ध्ययनम्
१४
कुमारयो
रुत्तरम्
॥ ११० ॥
lanelibrary.org