SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ स तथा तेनात्मगुणेन्धनेन मोहानिलाद्-अज्ञानपवनाद् अधिकं महानगरदाहादिभ्योऽप्यर्गलं प्रज्वलन-प्रकर्षेण दीपनं यस्य तेन, अधिकशब्दस्य परनिपातः प्राकृतत्वात् , यद्वा प्रज्वलनेनाधिक इतराग्न्यपेक्षय समन्तात्तप्त इव तप्तोऽनिर्वृततया, भावः-अंतः करणमस्य तं, अत एव परितप्यमान-समन्ताद् दह्यमानं अतिशयेन दीनवचांसि लपन्तं बहुधा-अनेकप्रकारं बहु च यथा स्यादेवं, पुरोहितं-पुरोधसं ते क्रमेण परिपाट्या अनुनयन्तं स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च सुतौ धनेन यथाक्रम-क्रमानतिक्रमण कामगुणेषु शब्दादिषु, चसमुच्चये, एकः-पूरणे, कुमारको ती प्रसमीक्ष्य-प्रकर्षणाज्ञानाच्छादितमतिमालोक्य, उक्तवंतौ इति गम्यते, वाक्यं-वचनं, किं तदित्याह-वेदा अघीता न भवंति त्राणं, तदध्ययनमात्रतो दुर्गतिपतनरक्षणासिद्धेः, उक्त हि वेदविद्भिः“अकारणमधीयानो, ब्राह्मणस्तु युधिष्ठिर!। दुष्कुलेनाऽप्यधीयन्ते, शीलं तु मम रोचते॥१॥ तथा-शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् ॥२॥” इति, तथा अन्तर्भूतण्यर्थत्वाोजिता द्विजा-विप्रा नयन्ति-प्रापयन्ति, तमसोऽपि यत्तमस्तस्मिन्-अतिरौद्ररौरवादिके नरके, णमिति वाक्यालङ्कारे, ते हि भोजिताः कुमार्गप्ररूपणपशुवधादावसद्व्यापार एव प्रवर्तन्ते, अतस्तदोजनस्य नरकहेतुत्वं, अनेन च तेषां निस्तारकत्वं दुरापास्तमेव, तथा जाताश्च-उत्पन्नाः पुत्रा न भवन्ति, त्राणं नरकादिकुगती पततामिति गम्यं, उक्तं च वेदानुगैरपि-"यदि पुत्राद्भवेत् स्वर्गों, दानधर्मो निरर्थकः।” तथा “बहुपुत्रा नकुली गोधा, ताम्रचूडस्तथैव च। तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति॥शा” यतश्चैवमतः का नाम-न कश्चित्सम्भाव्यते, यस्ते-तवानुमन्येत-शोभनमिदमित्यनुजानीयात् , स विवेक इति गम्यते, एतद्वेदाध्ययनादित्रयमन्तरोक्तं भुक्त्वा भोगानित्येतस्य प्रतिवचनमाह-क्षणमात्रं सौख्यं येषु ते तथा, बहुकालं नरकादिषु दुःखं येभ्यस्ते, कदाचित्स्वल्पकालमेव सुखं बहुकालभाविनोऽपि दुःखस्या कुमारयोरुत्तरम् Sain Education I o nal For Privale & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy