SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः इषुकारीया ध्ययनम् १४ ॥१०९॥ ISI कुमारयो XXXXXXXXXXXXX रुत्तरम् इत्थं तेनोक्ते कुमारको यदकाष्टी तदाह सोअग्गिणा आयगुणिंधणेणं, मोहानिला पन्जलणाहिएणं । संत(प्र० सत्तभावं परितप्पमाणं, लोलु(प्र० लाल)प्पमाणं बहुहा बहुं च ॥ ४५० ॥ पुरोहियं तं कमसोऽणुणंतं, निमंतयंतं च सुए धणेणं । जहकम कामगुणेहिं(सु पा०) चेव, कुमारगा ते पसमिक्ख वकं ॥ ४५१ ॥ वेआ अधीआ न भवंति ताणं, भुत्ता दिया निति तमं तमेणं । जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एवं? ॥ ४२२॥ खणमित्तसुक्खा बहुकालदुक्खा, पगाम दुक्खा अणिगामसुक्खा। संसारमुक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ॥ ४५३॥ परिचयंते अनियत्तकामे, अहो य राओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे, पप्पुत्ति मधु पुरिसे जरं च ॥ ४५४ ॥ इमं च मे अत्थि इमं च नथि, इमं च मे किच इमं अकिच्चं । तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ? ॥ ४५५ ॥ 'सोअग्गी' त्यादि गाथाषर्, शोकाग्निना आत्मनो गुणाः कर्मक्षयोपशमादिजाः सम्यग्दर्शनादयस्ते इन्धनं उद्दीपकतया यस्य JainEducation toila For Private & Personal use only C inelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy