SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ १०८ ॥ x*x*x*x ततस्तौ किमकाष्टमित्याह ते कामभोगेसु असजमाणा, माणुस्सएसुं जे यावि दिवा । मोक्खाभिकखी अभिजायसद्धा, तातं उवागम्म इमं उदाहु || ४४६ ॥ तौ पुरोहितपुत्रौ कामभोगेषु असजन्तौ - सङ्गमकुर्वन्तौ मानुष्यकेषु - मनुष्यसम्बन्धिषु ये चापि दिव्याः - सम्बन्धिनः इदं कामभोगास्तेषु चेति प्रक्रमः, मोक्षाभिकाङ्क्षिणी - मुक्त्यभिलाषिणौ, अभिजातश्राद्धौ - उत्पन्नतत्त्वरुची तातं - पितरमुपागम्य, इदंवक्ष्यमाणं उदाहरतां -उक्तवन्तौ ॥ ६ ॥ ४४६ ॥ Jain Education intonal यच्च तावुक्तवन्तौ तदाह असासयं दट्टु इमं बिहारं, बहुअंतरायं न य दीहमाउं । तम्हा गिहंसिं न रहूं लभामो, आमंतयामो चरिस्सामु मोणं ॥ ४४७ ॥ अशाश्वतं दृष्ट्वा इमं प्रत्यक्षं विहरणं-विहारं - मनुष्यत्वेनावस्थानं, किमिति बहवः - प्रभूताः अन्तरायाः विघ्नाः व्याध्यादयो यस्य तद्बह्वन्तरायमपि दीर्घत्वादवस्थायि स्यादित्याह-न च नैव दीर्घ पल्योपमादिमितं आयुः जीवितं यत एवं सर्वमनित्यं तस्मात् गृहे न रतिं - धृतिं लभावहे - प्राप्नुयाव, आमन्त्रयावहे - पृच्छाव आवां, यथा चरिष्यावहे - आसेविष्यावहे मौनं-मुनिभावं, संयममिति ॥ ७ ॥ ४४७ ॥ For Private & Personal Use Only *X*X*XX********* |इषुकारीया ध्ययनम् १४ पुत्रयोः संयमस्य प्रार्थनम् ॥ १०८ ॥ inelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy