________________
उत्तरा०
अवचूर्णिः
॥ १०८ ॥
x*x*x*x
ततस्तौ किमकाष्टमित्याह
ते कामभोगेसु असजमाणा, माणुस्सएसुं जे यावि दिवा । मोक्खाभिकखी अभिजायसद्धा, तातं उवागम्म इमं उदाहु || ४४६ ॥
तौ पुरोहितपुत्रौ कामभोगेषु असजन्तौ - सङ्गमकुर्वन्तौ मानुष्यकेषु - मनुष्यसम्बन्धिषु ये चापि दिव्याः - सम्बन्धिनः इदं कामभोगास्तेषु चेति प्रक्रमः, मोक्षाभिकाङ्क्षिणी - मुक्त्यभिलाषिणौ, अभिजातश्राद्धौ - उत्पन्नतत्त्वरुची तातं - पितरमुपागम्य, इदंवक्ष्यमाणं उदाहरतां -उक्तवन्तौ ॥ ६ ॥ ४४६ ॥
Jain Education intonal
यच्च तावुक्तवन्तौ तदाह
असासयं दट्टु इमं बिहारं, बहुअंतरायं न य दीहमाउं ।
तम्हा गिहंसिं न रहूं लभामो, आमंतयामो चरिस्सामु मोणं ॥ ४४७ ॥
अशाश्वतं दृष्ट्वा इमं प्रत्यक्षं विहरणं-विहारं - मनुष्यत्वेनावस्थानं, किमिति बहवः - प्रभूताः अन्तरायाः विघ्नाः व्याध्यादयो यस्य तद्बह्वन्तरायमपि दीर्घत्वादवस्थायि स्यादित्याह-न च नैव दीर्घ पल्योपमादिमितं आयुः जीवितं यत एवं सर्वमनित्यं तस्मात् गृहे न रतिं - धृतिं लभावहे - प्राप्नुयाव, आमन्त्रयावहे - पृच्छाव आवां, यथा चरिष्यावहे - आसेविष्यावहे मौनं-मुनिभावं, संयममिति ॥ ७ ॥ ४४७ ॥
For Private & Personal Use Only
*X*X*XX*********
|इषुकारीया
ध्ययनम्
१४
पुत्रयोः
संयमस्य
प्रार्थनम्
॥ १०८ ॥
inelibrary.org