________________
चतुर्थः, विशालकीर्तिश्च विस्तीर्णयशाश्च तथा इषुकारो नाम राजा पञ्चमः, अत्रैव तस्मिन् भवे देवी प्रधानपत्ती प्रक्रमस्तस्यैव राज्ञः कमलावती च नाना षष्ठ इति गाथार्थः ॥ १-३॥ ४४१-४४३॥ सम्प्रति यथैतेषु कुमारयोजिनेन्द्रमागाप्तिर्जाता तथाह
जाईजरामचभयाभिभूया(ए पा०),बहिं विहाराभिणिविहिचित्ता। संसारचकस्स विमोक्खणट्ठा, दट्टण ते कामगुणे विरत्ता॥ ४४४ ॥ पियपुत्तगा दोन्निवि माहस्स, सकम्मसीलस्स पुरोहियस्स।
सरितु पोराणिय तत्थ जाई, तहा सुचिण्णं तव संजमं च ॥ ४४५॥ गाथाद्वयं, जातिः-जन्म, जरा-विस्रसा, मृत्युः-मरणं तेभ्यो भयं तेनाभिभूतौ जातिजरामृत्युभयाभिभूती, बहिः संसारा- पुत्रयोर्जातिद्विहारः-स्थानं बहिर्विहारः, स चार्थान्मोक्षस्तत्राभिनिविष्टं बह्वाग्रहं चित्तं ययोस्तो, संसारश्चक्रमिव चक्रं भ्रमणोपलक्षितत्वात्। स्मरणम् संसारचक्रं तस्य विमोक्षणार्थ-परित्यागनिमित्तं, दृष्ट्वा साधूनिति शेषः, तावनन्तरोक्तौ सुव्यत्ययात्कामगुणेभ्यः शब्दादिभ्यो, विषयसप्तमी वा विरक्तौ-परामुखौ प्रियौ-वल्लभौ तौ च पुत्रायेव पुत्रको-प्रियपुत्रको, द्वावपि, न एक एवेत्यपेरर्थः, कस्य ?, माहनस्य-विप्रस्य स्वकर्मशीलस्य-यजनयाजनादिस्वानुष्ठाननिरतस्य पुरोहितस्य-शान्तिकर्तुः स्मृत्वा पौराणिकी-चिरन्तनी, तत्र सन्निवेशे कुमारभावे वा जाति-जन्म तथा सुचीर्ण निदानादिना अनुपहतत्वात् , तपः संयमं च स्मृत्वेति योगः, अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रतिपत्तिरिति ॥ ४-५॥ ४४४-४४५ ॥
Jain Education
x
onal
For Privale & Personal use only
X
ainelibrary.org