________________
१४
उत्तरा०गोपवर्जाश्चत्वारोऽपि देवाश्युत्वा कुरुजनपदे इषुकारपुरे इषुकारनाम्ना नृपस्तस्यैव राज्ञी कमलावती तस्यैव राज्ञो भृगुनामा पुरो- इषुकारीयाअवचूर्णिः
S तस्तस्य पत्नी-भार्या यशात्वेन चोत्पन्ना, अनपत्यत्वात्सखेदस्य भृगोः पार्श्वे गोपदेवौ तत्र स्वोत्पत्तिमवधिना विज्ञाय साधुरूपेणा- ध्ययनम् ॥१०७॥ गतो, तेन च वन्दितौ सप्रियेण, धर्म श्रुत्वा गृहीतश्च श्राद्धधर्मः, पृष्टौ च तावपत्यविषये, तावूचतुः-भविष्यतो द्वौ पुत्रौ, तयोश्च
लघ्वोरेव प्रव्रजतोर्व्याघातो न कार्यो, बहुजनबोधकत्वात्तयोरित्युक्त्वा गती, च्युत्वा तत्रोत्पन्नौ, ततो भृगुः प्रत्यन्तग्रामे तस्थौ, । तत्र जातौ व्युदाहितौ च यथैते साधवो बालकं व्यापाद्य पश्चात्तन्मांसं भक्षयन्तीति, अन्यदा तो रममाणी बहिः साधून दृष्ट्वा भिया वटमारूढी, गृहीतान्नपानेषु च साधुषु तत्रैव स्थित्वा भुञ्जानेषु स्वाभाविक भक्तपानं पश्यन्तौ जातिं स्मृत्वा सम्बुद्धौ । साम्प्रतं सूत्रं-देवाः-सुरा भूत्वा-उत्पद्य, पुरा भवे-अनन्तरातीते जन्मनि, केचित् च्युताः, एकस्मिन् पद्मगुल्माख्ये विमाने का इषुकारीयावसन्तीत्येवंशीला एकविमानवासिनः, पुरे-नगरे पुराणे-चिरन्तने इषुकारनाम्नि ख्याते-प्रसिद्धे सुरलोकवत् रमणीये, स्वं
ध्ययनोपक्रमे कर्म-पुण्यप्रकृतिलक्षणं तस्य शेष-उद्धरितं स्वकर्मशेषस्तेन न तु सर्वथोपभुक्तेन, पुराकृतेन-जन्मान्तरोपार्जितेन, कुलेषु उदग्रेषु- कथानकम् 4 उच्चेषु, चः-पूरणे, ते षडपि प्रसूताः-उत्पन्नाः, आर्षत्वात् निर्विण्णाः-उद्विग्नाः, कुतः?, संसारभयात् , परित्यज्य भोगादीनिति शगम्यते, जिनेन्द्रमार्ग-तीर्थकृदुपदिष्टं सम्यग्दर्शनादिकं मुक्तिमार्ग शरणं-अपायरक्षाक्षममाश्रयं प्रपन्नाः-अभ्युपगताः, इत्यध्यय- ॥१०७ जनार्थसूचनम् , कः किं रूपः सन् जिनेन्द्रमार्ग शरणं प्रपन्नं ? इत्याह-पुंस्त्वं-पुरुषत्वं आगम्य-प्राप्य कुमारौ अकृतपाणिग्रहणी
द्वौ, अपिः-पूरणे, सुलभवोधिकत्वेन प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं, पुरोहितस्तृतीयः, तस्य यशा च नाम्ना पत्नी
JainEducation
a l
For Private & Personal use only