________________
॥ अथ चतुर्दशमिपुकारीयाध्ययनम् ॥
अनन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च, अत्र तु मुख्यतः स एवोच्यते इत्यनेन सम्बन्धेनायातस्याध्ययनस्य प्रस्तावनार्थमिपुकारवक्तव्यतामाह,
देवा भवित्ताण पुरे भवंमी, केई चुया एगविमाणवासी । पुरे पुराणे इसुयारनामे, खाए समिद्धे सुरलोगरम्मे ॥ ४४१॥ सकम्मसेसेण पुराकएणं, कुलेसु उग्गे(सुदत्ते.)सु य ते पसूआ। निविण्णसंसारभया जहाय, जिणिंदमग्गं सरणं पवन्ना ॥ ४४२ ॥ पुमत्तमागम्म कुमार दोऽवि, पुरोहिओ तस्स जसा य पत्ती।
विसालकित्ती य तहेसुआरो, रायऽत्थ देवी कमलावई य॥४४३ ॥ अत्र सम्प्रदायः (१० ४६)पूर्वोक्तचतुर्गीपमध्यादवशिष्टौ द्वौ देवलोकाच्च्युत्वा क्षितिप्रतिष्ठिते इभ्यपुत्री जाती, चत्वारोऽन्ये इभ्यपुत्रा वयस्याश्च तयोर्जाताः, तत्र भोगान् भुक्त्वा गुरूणां पार्वे प्रव्रज्य सौधर्मे कल्पे नलिनीगुल्मविमाने चतुष्पल्यस्थितयः षडपि गताः, ततो
| इषुकारीयासध्ययनोपक्रमे
कथानकम्
Jain Education
a
l
For Privale & Personal use only
Ramainelibrary.org