SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥१०६॥ चित्रसंभूतीयमध्ययनम् सम्प्रति प्रसङ्गतश्चित्रवक्तव्यतामाह चित्तोऽवि कामेहिं विरत्तकामो, उदत्त(ग्ग पा०)चारित्ततवो महेसी। अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ॥४४० ॥ त्तिबेमि ॥ ॥चित्तसंभूइज्जं समत्तं ॥ १३ ॥ अपिः-पुनरर्थे, ततः चित्रः-चित्रजीवयतिः, पुनः कामेभ्यो-मनोज्ञशब्दादिभ्यो विरक्तः-पराङ्मुखीभूतः काम-अभिलाषो|ऽत्येति विरक्तकामः, उदग्रं-प्रधानं चारित्रं तपश्च यस्य स उदग्रचारित्रतपाः महर्षिः, अनुत्तरं-सर्वसंयमस्थानोपरिवर्त्तिनं संयम चारित्रं अनुत्तरां, सर्वलोकाकाशोपरिवर्तिनीमतिप्रधानां वा गतः-प्राप्तः॥ ३५ ॥ ४४०॥ इति चित्रसंभूतीयावचूरिः॥ XKXKXKO-X-XOXOXOXOXOXO चित्रमुनेः सिद्धिगमनम् ॥ इति श्रीउत्तराध्ययने त्रयोदशस्य चित्रसंभूतीया ___ध्ययनस्य अवचूरिः समाप्ता ॥ Can E For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy