________________
उत्तरा० अवचूर्णिः ॥१०६॥
चित्रसंभूतीयमध्ययनम्
सम्प्रति प्रसङ्गतश्चित्रवक्तव्यतामाह
चित्तोऽवि कामेहिं विरत्तकामो, उदत्त(ग्ग पा०)चारित्ततवो महेसी। अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ॥४४० ॥ त्तिबेमि ॥
॥चित्तसंभूइज्जं समत्तं ॥ १३ ॥ अपिः-पुनरर्थे, ततः चित्रः-चित्रजीवयतिः, पुनः कामेभ्यो-मनोज्ञशब्दादिभ्यो विरक्तः-पराङ्मुखीभूतः काम-अभिलाषो|ऽत्येति विरक्तकामः, उदग्रं-प्रधानं चारित्रं तपश्च यस्य स उदग्रचारित्रतपाः महर्षिः, अनुत्तरं-सर्वसंयमस्थानोपरिवर्त्तिनं संयम चारित्रं अनुत्तरां, सर्वलोकाकाशोपरिवर्तिनीमतिप्रधानां वा गतः-प्राप्तः॥ ३५ ॥ ४४०॥
इति चित्रसंभूतीयावचूरिः॥
XKXKXKO-X-XOXOXOXOXOXO
चित्रमुनेः सिद्धिगमनम्
॥ इति श्रीउत्तराध्ययने त्रयोदशस्य चित्रसंभूतीया
___ध्ययनस्य अवचूरिः समाप्ता ॥
Can E
For Private & Personal use only