SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः चित्र संभूतीयमध्ययनम् ॥१०४॥ KXEXOXOXOKOKeXakoAKoKOKO-XC एवं मुनिनोक्ते नृपः प्राह अहंपि जाणामि जहेह साहू ! (जो एत्थ सारो पा०), जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा भवंति, जे दुजया अजो! अम्हारिसेहिं ॥ ४३२॥ अहमपि, न केवलं भवानित्यपेरों, जानामि तथेति शेषः यथा-येन प्रकारेण इह-जगति साधो! यन्मे-मम त्वं साधयसिकथयसि वाक्यं-उपदेशरूपं वच एतदनन्तरोक्तं, तर्हि किं विषयान्न परित्यजसि ?, अत आह-भोगाः-शब्दादयः, इमे प्रत्यक्षाः सङ्गकराः-प्रतिबन्धोत्पादकाः भवन्ति ये, यत्तदोर्नित्याभिसम्बन्धात्ते दुःखेन जीयन्ते-अभिभूयन्ते इति दुर्जयाः-दुस्त्यजाः, आर्य !, अस्मादृशैर्गुरुकर्मभिरिति गम्यते ॥ २७ ॥ ४३२॥ किंचहत्यिणपुरंमि चित्ता ! दट्टणं नरवई महिड्डियं । कामभोगेसु गिद्धेणं नियाणमसुभं कडं ॥ ४३३ ॥ तस्स मे अप्पडिकंतस्स, इमं एयारिसं फलं । जाणमाणोऽवि जं धम्म, कामभोगेसु मुच्छिओ ॥४३४॥ गाथाद्वयं, हस्तिनागपुरे हे चित्र ! चित्रनाम महामुने, आकारोऽलाक्षणिकः, दृष्ट्वा नरपति-सनत्कुमाराख्यं चतुर्थचक्रवर्तिनं महर्द्धिकं-सातिशयसम्पदं कामभोगेषूक्तरूपेषु गृद्धेन-आकाङ्क्षवता निदानं-जन्मान्तरभोगाशंसात्मकं अशुभ-अशुभानुवन्धि, कृतं मयेति शेषः, सुब्व्यत्ययात् तस्मान्निदानान्मे-मम अप्रतिक्रान्तस्य-अप्रतिनिवृत्तस्य, तदा हि त्वया बहुधोच्यमानेऽपि न मच्चेतसः प्रत्यावृत्तिरभूदितीदमेतादृशं अनन्तरं-वक्ष्यमाणरूपं फलं-कार्य, यदीहगित्याह-जानन्नपि-अवबुध्यमानोऽपि दुस्त्यजा भोगाः ॥१०४॥ K- Jain Education International For Privale & Personal use only wwirjainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy