SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ कार गाथाद्वयं, त्यक्त्वा द्विपदं-भार्यादि चतुष्पदं च-हस्त्यादि, क्षेत्र-इक्षुक्षेत्रादि, गृहं-धवलगृहादि, धनं-कनकादि धान्यंशाल्यादि, चात् वस्त्रादि च, सर्व-अशेष, कर्मैव आत्मनो द्वितीयमस्येति कर्मात्मद्वितीयः, अवशः-अवतन्त्रः प्रकर्षेण यातिप्राप्नोति प्रयाति, कं ? परं भवं-अन्यजन्म सुन्दरं स्वर्गादिकं पापकं वा नरकादिकं, स्वकृतकर्मानुरूपमिति भावः, अथ जीवत्यक्तस्य शरीरस्य का वार्तेत्याह-तद्यत्तेन त्यक्तं एक-अद्वितीयं, द्वितीयस्य जन्तोरन्यत्र गमनात् , तुच्छं-असारं, अत एव कुत्सितं शरीरं शरीरकं, अनयोस्तु विशेषणसमासः, से-तस्य भवान्तरगतस्य चितिगतं-चिताप्राप्त दग्ध्वा, तुः पूरणे, पावकेन-अग्निना भार्या च पुत्रोऽपि च ज्ञातयश्च, दातारं-ईप्सितवस्तुसंपादयितारमन्यं अनुसङ्कामन्ति-उपसर्पन्ति, ते हि गृहमनेनावरुद्धमिति तद्वहिनिष्कास्य जनलज्जादिना भस्मसात्कृत्य तदनु कृत्वा लौकिककृत्यानि आक्रन्द्य च कतिचिदिनानि पुनः स्वार्थतत्परतया पूर्ववद्विलसन्ति, न तत्प्रवृत्तिमपि पृच्छन्ति, आस्तां तदनुगमनमिति अभिप्रायः ॥२४-२५ ॥ ४२९-४३०॥ किंच- उवणिज्जई जीवियमप्पमायं, वणं जरा हरइ नरस्स रायं !। पंचालराया! वयणं सुणाहि, मा कासि कम्माइं महालयाई ॥ ४३१॥ उपनीयते-ढौक्यते, प्रक्रमात् मृत्यवे तथाविधकर्मभिः, जीवित-आयुः, अप्रमाद-प्रमादं विनैव, आवीचीमरणतो निरन्तर* मित्यभिप्रायः, सत्यपि जीविते वर्ण-सुस्निग्धच्छायात्मकं जरा-विरसा हरति-अपनयति नरस्य-मनुष्यस्य राजन् !, यतश्चैवमतः हे पञ्चालदेशोद्भव नृप ! वचनं शृणु-आकर्णय, किं तदित्याह-मा कार्षीः कर्माण्यसदारम्भरूपाणि अतिशयमहान्ति, महान् वा लयः-कर्माश्लेषो येषु तानि महालयानि, उभयत्र पञ्चेन्द्रियव्यपरोपणमांसभक्षणादीनि ॥ २६ ॥ ४३१॥ कर्ममनुसरति अतः तथारूपं कर्म मा कार्षीः Sain Educatie r ational For Privale & Personal use only w.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy