SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ १०३ ॥ न तस्स दुक्खं विभयंति नायओ, न मित्तवग्गा न सुआ न बंधवा । rat सयं पचहोइ दुक्खं, कत्तारमेवं अणुजाह कम्मं ॥ ४२८ ॥ गाथाद्वयं यथा इह लोके सिंहः, वा पूरणे, मृगं गृहीत्वा प्रक्रमात् स्वमुखं परलोकं आनयतीति सम्बन्धः, एवं मृत्युः - यमः नरं - पुरुषं होरेवार्थत्वात् नयत्येव, अन्तकाले - जीवितावसानसमये, तदा च न तस्य मृत्युना नीयमानस्य माता वा पिता वा, वाशब्दस्य गम्यत्वाद्, भ्राता वा, काले तस्मिन् - जीवितान्तरूपे अंशं प्रक्रमाज्जीवितभागं धारयति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि-नृपादौ स्वजन सर्व स्वमपहरति स्वद्रविणदानात्स्वजनादिभिस्तद्रक्ष्यते नैवं स्वजीवितांशदानतस्तज्जीवितमिति, अथ दुःखात् त्रायिष्यन्त इत्याह-न तस्य- मृत्युना नीयमानस्य दुःखं शारीरं मानसं वा विभजन्ति - विभागीकुर्वन्ति, ज्ञातयःअदूरवर्तिनः स्वजनाः, किंतु ? एक:-अद्वितीयः, स्वयमात्मना प्रत्यनुभवति - वेदयते दुःखं-क्लेशं किमिति ?, यतः कर्तारमेवउपार्जयितारमेवानुयाति - अनुगच्छति कर्म, येन यत्कृतं तत्तस्यैव फलमुपनयतीति भावः ॥ २२-२३ ॥ ४२७-४२८ ॥ ८०२ Jain Educationational इत्थमशरणत्वभावनामुक्त्वा एकत्व भावनामाह चिचा दुपयं च चउप्पयं च खित्तं गिहं धणधन्नं च सव्वं । narrate अवसो पयाई, परं भवं सुंदर पावगं वा ।। ४२९ ।। तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिउं पावगेणं । भज्जा य पुत्तावि य नायओ अ, दायारमन्नं अणुसंकर्मति ॥ ४३० ॥ For Private & Personal Use Only. axaxaxaxaxaxa चित्रसंभूतीयम ध्ययनम् १३ मृत्युना नीयमाने न स्वजनादय नायकाः ॥ १०३ ॥ www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy