________________
उत्तरा०
अवचूर्णिः
॥ १०३ ॥
न तस्स दुक्खं विभयंति नायओ, न मित्तवग्गा न सुआ न बंधवा । rat सयं पचहोइ दुक्खं, कत्तारमेवं अणुजाह कम्मं ॥ ४२८ ॥
गाथाद्वयं यथा इह लोके सिंहः, वा पूरणे, मृगं गृहीत्वा प्रक्रमात् स्वमुखं परलोकं आनयतीति सम्बन्धः, एवं मृत्युः - यमः नरं - पुरुषं होरेवार्थत्वात् नयत्येव, अन्तकाले - जीवितावसानसमये, तदा च न तस्य मृत्युना नीयमानस्य माता वा पिता वा, वाशब्दस्य गम्यत्वाद्, भ्राता वा, काले तस्मिन् - जीवितान्तरूपे अंशं प्रक्रमाज्जीवितभागं धारयति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि-नृपादौ स्वजन सर्व स्वमपहरति स्वद्रविणदानात्स्वजनादिभिस्तद्रक्ष्यते नैवं स्वजीवितांशदानतस्तज्जीवितमिति, अथ दुःखात् त्रायिष्यन्त इत्याह-न तस्य- मृत्युना नीयमानस्य दुःखं शारीरं मानसं वा विभजन्ति - विभागीकुर्वन्ति, ज्ञातयःअदूरवर्तिनः स्वजनाः, किंतु ? एक:-अद्वितीयः, स्वयमात्मना प्रत्यनुभवति - वेदयते दुःखं-क्लेशं किमिति ?, यतः कर्तारमेवउपार्जयितारमेवानुयाति - अनुगच्छति कर्म, येन यत्कृतं तत्तस्यैव फलमुपनयतीति भावः ॥ २२-२३ ॥ ४२७-४२८ ॥
८०२ Jain Educationational
इत्थमशरणत्वभावनामुक्त्वा एकत्व भावनामाह
चिचा दुपयं च चउप्पयं च खित्तं गिहं धणधन्नं च सव्वं । narrate अवसो पयाई, परं भवं सुंदर पावगं वा ।। ४२९ ।। तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिउं पावगेणं । भज्जा य पुत्तावि य नायओ अ, दायारमन्नं अणुसंकर्मति ॥ ४३० ॥
For Private & Personal Use Only.
axaxaxaxaxaxa
चित्रसंभूतीयम
ध्ययनम्
१३
मृत्युना नीयमाने न
स्वजनादय
नायकाः
॥ १०३ ॥
www.jainelibrary.org