SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उत्तरा० विनयाध्ययनम् १ अवचूर्णिः कथं पुनः विनयः एषयितव्य ? इत्याहनिसंते सिया अमुहरि, बुद्धाणमंतिए सया। अहजुत्ताणि सिक्खिज्जा, निरहाणि उ(प्र०वि)वजए ॥ ८॥ नितरां शान्तः - अन्तः क्रोधत्यागेन बहिश्च प्रशान्ताकारतया स्यात् , तथा मुखारिर्मुखरो वा असन्नाचार्यादीनां समीपे HT अर्थयुक्तानि- हेयोपादेयादिवाचकानि अर्थात् आगमवासि शिक्षेत - अभ्यस्येत् , उक्तविपरीतानि डित्थडवित्थादीनि, यद्वा वात्स्यायनादीनि स्त्रीकथादीनि च, तुः-पुनरर्थे, वर्जयेत् , इह निशान्तः इत्यनेन प्रशमादिभिः, उपलक्षणत्वात् दर्शनस्येति दर्शनविनयः, शेषेण तु श्रुतज्ञानशिक्षाभिधायिना ज्ञानविनयः॥८॥ कथमर्थयुक्तानि शिक्षते इत्याह अणुसासिओ न कुप्पिज्जा, खंति सेवेज पंडिए । बाले(प्रखुडे)हिं सह संसरिंग, हासं कीडांच वजए॥९॥ अनुशासितः-अनुशिष्टो गुरुणा स्खलितादिषु परुषोत्यापि शिक्षितो न कुप्येत् , किन्तु सहनात्मिकां शान्ति सेवेतभजेत पण्डितः, क्षुद्र -बालैः शीलहीनैर्वा पार्श्वस्थादिभिः, समं प्राकृतत्वात्संसर्ग हसनं क्रीडां चान्त्याक्षरिकाप्रहेलिकादानादिजनितां वर्जयेत् ॥९॥ पुनरन्यथा विनयमाह मा य चंडालियं कासी, बहुयं मा य आलवे । कालेण य अहिन्जित्ता, तत्तो झाइज इक्कओ॥१०॥ मा निषेधे, चः समुच्चये, चण्डः- कोपः, तद्वशादलीक - अनृतभाषणं चण्डालीकं, भयालीकाद्युपलक्षणं चैतत् , यद्वा चण्डाल उपदेशः Jain Educati o nal For Private & Personal use only ESHjainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy